SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ प्रमेयमन्द्रिका टीका श० ११ उ० ११ १० ६ सुदर्शनचरितनिरूपणम् ५३५ स्करम् , कुलाधारम् , कुलपादपम् , कुलविवर्द्धनकरम् , मुकुमारपाणिपादस् , अहीनपरिपूर्णपञ्चेन्द्रियशरीरम् , शशिसौम्याकारं कान्तम् , प्रियदर्शनम् , सुरूपम् , देवकुमारसमप्रभं दारकं प्रजनयिष्यति, सेऽविय णं दारए उम्मुक्कवालभावे जाव रज्जवई राजा भविस्सइ, अणगारे वा भावियप्पा' सोऽपि च खलु दारको-बालकः, उन्मुक्तबालभावः-परित्यक्तवाल्यः प्राप्तयौवनो, यावत्-राज्यपतिः राजाभविष्यति, अनगारो वा भावितात्मा भविष्यति, 'तं ओरालेणं देवाणुप्पिया । पभावईए देवीए मुविणे दिढे जाव आरोग्गतुदीहाउय कल्लाण जाव दिद्वे' तत्-तस्मात् कारणात् मो देवानुप्रियाः! उदारः खलु प्रभावत्या देव्या स्वप्नो दृष्टः, यावत्कल्याणः, शिवः, धन्य', मङ्गल्यः, खलु प्रभावस्या स्वप्नो दृष्टः, आरोग्यतुष्टि कल्याण यावत् मङ्गल्यकारकः खलु प्रभावत्या देव्या स्वप्नो दृष्टः, 'तएणं से बले कुल की सर्व प्रकार वृद्धि कारक, सुकोमल पाणिपाद-करचरणवाले, अहीनपरिपूर्ण पञ्चेन्द्रियशरीरवाले, चन्द्रमा के जैसे सौम्य आकारवाले, कान्त, प्रियदर्शनवाले एवं अच्छे रूपवाले, देवकुमार जैसी कान्तिवाले पुत्रको जन्म देगी ' से वि य णं दारए उम्मुक्कालभावे जाव रज्जवई राजा भविस्सइ, अणगारो वा मावियच्या ' यह कुमार भी जब बाल्यकाल का परित्याग कर यावत्-यौवन अवस्थावाला होगा तब वह या तो राज्य का पति राजा होगा या भावितात्मा अनगार होगा 'तं ओराले णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे, जाव आरोग्गतुदीहाउयकल्लाण जाव दिलु' इस कारण हे देवाणुप्रिय' प्रभावती देवी ने उदार स्वप्न देखा है। यावत् कल्याणकारक, शिवरूप, धन्य, मंगलप्रद यह स्वप्न प्रभावती ने देखा है आरोग्य, वृष्टि, दीर्धायुष्य, कल्याणरूप मंगलकारक यद स्वप्न प्रभावती देवी ने देग्वा है। કુળના આધાર રૂપ હશે, કુળમાં પાઇપ રૂપ (વૃક્ષની જેમ આશ્રય દાતા) અને કુળની દરેક રીતે વૃદ્ધિ કરનારે હશે તે સુકોમળ કર અને ચરવાળે હશે, પરિપૂર્ણ પાંચે ઈન્દ્રિયવાળ હશે–અંગેની ખેડ વિનાનો હશે, ચન્દ્રમાના જેવી સૌમ્ય તેની આકૃતિ હશે, જે કાન્ત અને પ્રિયદર્શનવાળે તથા भारे। । २ । “से वि य णं दारए उम्मुक्कबालभावे जाव रज्जवई राजा भविस्सइ, अणगारो वा भावियप्पा" त मा२ यारे माल्यावस्था પસાર કરીને યૌવનાવસ્થામાં આવશે, ત્યારે તે કાંતે રાજ્યને માલિક (રાજા) म मय मावितामा मध्यभार थशे. "तं ओरालेणं देवाणुप्पिया! पभावईए देवीए सुविणे. दिट्टे, जाव आरोग्गतुदीहाउयकल्लोण जाव दिद" ते કારણે, હે દેવાનુપ્રિય ! પ્રભાવતી દેવીએ જે સ્વમ દેખ્યું છે, તે ઉદાર
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy