SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे पउमसर सागर विमाण भवणरयणुच्च पसिचि ॥१॥ तद्यथा - गज - वृषभ - सिंहा-भिषेक - दाम-शशि- दिनकर - ध्वज - कुम्भ | पद्मसरः - सागर - विमान भवन - रत्नोच्चय शिखिनश्च ॥ १ ॥ वासुदेवमायरो वा वासुदेवंसि गर्भ वक्कममाणंसि एएसि चोदससहं महासुविणा अन्नरे सत्तमहासुविणे पासित्ताणं पंडिवुज्झति' वासुदेवमातरो वा वासुदेवे गर्भं व्युत्क्राम्यति - प्रविशति सति, एतेषां पूर्वोक्तानां चतुर्द्दशानां महास्वप्नानां मध्ये अन्यतरान् - अन्यतमान, सप्तमहास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्तेजायति, 'वलदेवमायरो वा बलदेवंसि गव्र्भ वक्कममाणंसि एएसि चौदसन्हं महासुविणणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिवुज्झति' वलदेवमातरो वा बलदेवे गर्भं व्युत्क्रामति - प्रविशति सति, एतेषां पूर्वोक्तानां चतुर्दशानां महास्त्रनानां मध्ये, अन्यतरान् - अन्यतमान्, चतुरो महास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्ते - जाग्रति, 'मंडलियमायरो वा मडलियंसि गन्भं वक्कममाणसि एएसिं णं चउदसहं 'गयवसह ' इत्यादि । गज १, वृषभ २, सिंह ३, लक्ष्मी ४, दाम ५, शशी ६, दिनकर ७, ध्वजा ८, कुम्भ ९, पद्मसरोवर १०, सागर ११, विमान १२, भवन १३, रत्नराशि १४ और शिखी 'वासुदेव मायरो वा वासुदेवंसि गर्भ वक्कममाणंसि एएसि चोदसह महासुविणाणं अनयरे सत्त महासुविणे पासित्ताणं पडिवुज्झति' वासुदेव की माताएं जब वासुदेव गर्भमें आते हैं, तब इन १४ महास्वप्नों में से कोई से ७ सान महास्वप्न देखकर जगती हैं। बलदेव मायरो वा बलदेवसि गर्भ वक्कममाणंसि एएसि चोदसण्ह महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिवुज्झति ' तथा बलदेव की जो माताएँ होती हैं वे जब बलदेव गर्भ में आते हैं तब इन १४ महास्वप्नों में कोई से चार महास्वप्नों को देखकर 6 इत्यादि - (१) ग, (२) वृषल, (3) सिंह, (४) लक्ष्मीना मलिषेऊ, (4) पुण्यभाजा, (९) यन्द्रमा, (७) सूर्य, (८) धन, (८) ड्रंल, (१०) पद्मसरोवर, (११) सागर, (१२) विमान अथवा भवन, (१३) रत्नराशि भने (१४) निघूभ मति " वासुदेवमायरो वा वासुदेवसि गव्र्भवकममाणसि एएसि चोदसण्ह महासुविणणं अन्नगरे सत्त महासुविणे पासित्ताणं पडिबुति જ્યારે માતાના ગર્ભમાં વાસુદેવ આવીને ઉત્પન્ન થાય છે, ત્યારે વાસુદેવની માતાએ એ ૧૪ महास्वप्नाभाथी अर्ध पशु सात महास्वप्नी हेजीने लगी लय छे. " बलदेवमायरो वा बलदेवंसि गन्भ वक्कममाणंसि एएसि चोदसण्ह' महासुविणाण अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुज्नंति " ल्याने भाताना गर्भभां ખલદેવ આવીને ઉત્પન્ન થાય છે, ત્યારે ખલદેવની માતાએ એ ૧૪ મહાસ્વપ્ના
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy