SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श०११ उ० ११ २०६ सुदर्शनचरितनिरूपणम् ५२९ तादृशके मुन्दरे वासगृहे यावत्-पूर्वोक्तविशेषणविशिष्ट सिंहं स्वप्ने दृष्ट्वा खल प्रतिबुद्धा-जागरिता। 'तं णं देवाणुप्पिया! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्तइ ?' हे देवानुमियाः! तत् खलु तस्य उदारस्य यावत-कल्याण मन्ये कः फलत्तिविशेषो भविष्यति ? 'तएणं सुविणलक्षणपादगा बलस्स रन्नो अंतिए एयमढे सोचा, निसम्म हतह० तं सुविणं ओगिहंति' ततः खलु स्वप्नलक्षणपाठकाः वलस्य राज्ञोऽन्तिके-समीपे एतमर्थ श्रुत्वा, निशम्य-हृदि अवधार्य हृष्टतुष्टाः तं स्वप्नम् अवगृह्णन्ति-स्वप्नानामवग्रहणं कुर्वन्ति, 'ओगिण्हित्ता, ईइ अणुपविसंति' अवगृह्य-अवग्रहणविषयं कृत्वा, ईहाम्विशेषणविचाररूपाम् अनुप्रविशन्ति, 'अणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं पासित्ताणं पडिबुद्धा' हे देवानुप्रियो ! आज भाग्यशालियों के योग्य उस वासगृह में सोती हुई प्रभावती ने यावत् सिंह को स्वप्न में देखा है और देखकर फिर वे जग गई 'तं ण देवाणुप्पिया! एयरस ओरा. लस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ' तो हे देवानप्रियो ! क्या मैं ऐसा मानू कि इस उदार स्वप्न या यावत् फलवृत्ति विशेषवाला कल्याणरूप फल होगा ? 'तएणं सुविणलक्खणपाठेंगा बलस्स रण्णो अंतिए हयम सोच्चा निसम्म हतुह० तं सुविणं ओगिहंति' यल राजा के मुख से इस बात को सुनकर और उसे चित्त में धारणकर उन स्वप्नलक्षण पाठकों ने उस स्वप्न पर पहिले तो अवनहरूपसे-सामान्यरूप से विचार किया-'ओगिण्हित्ताईह अणुप्पविसति सीह सुविणे पासित्ताणं पडिबुद्धा" है देवानुप्रियो ! भार मायाजीमान ચિગ્ય એવાં તે (પૂર્વોક્ત વર્ણનવાળા) શયનગૃહમાં સૂતેલાં પ્રભાવતી રાણીએ સ્વપ્નામાં (પૂર્વોક્તવિશેષાવાળા) એક સિંહને પિતાના મુખમાં પ્રવેશ કરતો यो छ भने यार माह तमा Mil गयां छ. "तं गं देवाणुप्पिया! एयरस भोरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ" तशु मारे ग. માનવું કે તે ઉદાર આદિ વિશેષણવાળા સ્વપ્નનું “ફિલવૃત્તિ વિશેષવાળું (विशिष्ट प्रा२नु) ४क्ष्या५३५ ३॥ प्रा.स थरी १ " तएणं सुविणलक्खणपढगो बलस्स रण्णो अतिए एयमÉ स्रोच्चा निसम्म हट्ट तुटु० तं सुविणं ओगिण्हंति " मदरासने भुमेथी म पात समजी यन તેને ચિત્તમાં ધારણ કરીને તે સ્વપ્નલક્ષણપાઠકેને ઘણે જ હર્ષ અને તે.ષ થયો. તેમણે પહેલાં તો તે સ્વપ્ન પર અવગ્રહ રૂપે–સામાન્ય રૂપે વિચાર ध्या. "ओगिण्हित्ता ईह अणुप्पविसंति" त्या२ मा ३ (विशेष 32) म०६७
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy