SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ १० ११ सू० ६ सुदर्शनचरितनिरूपणम् ५९ उपस्थानशालाम् यावत्-गन्धोदकसिक्तशुचिकसमार्जितोपलिप्ताम् , सुगन्धवरपञ्चवर्णपुष्पोचारकलिताम् , कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोख़्ता भिरामाम् , सुगन्धवरगन्धिताम् , गन्धवर्तिभूतां कृत्वा, कारयित्वा च बलस्य राज्ञः पूर्वोक्ताम् आज्ञप्तिकाम् प्रत्यर्पयन्ति, 'तएण से वले राया पच्चूसकालसमयंसि सयणिज्जाओ अब्भुटेइ, अब्भुटेता, पायपीठाओ पच्चोरुहइ ततः खलु स वलो राजा प्रत्यूषकालसमये प्रातःकाले शयनीया-गय्यातः अभ्युत्तिष्ठति, अभ्युत्थाय, पादपीठात् लघुचतुष्काव , प्रत्यवरोहति-प्रत्यवतरति, 'पच्चोरुहित्ता, जेणेव अणसाला, तेणेव उवागच्छइ, अट्टणसालं अणुपविमई' पादपीठाव प्रत्यवरुह्य-अवतीर्य, यत्रैव अट्टनशाला-व्यायामशाला आसीत् तत्रैव उपागच्छति, उपागत्य अट्टनशालाम्-व्या: यामशालाम् अनुप्रविशति, 'जहा उववाइए, तहेव अट्टणसाला तहेच मज्जणघरे स्वच्छ किया और गोचर से लीपकर शुद्ध किया फिर कालागुरु, उत्तम कुन्दुरुष्क, तुरुष्कली धूपसे उसे महकती हुई बनाई, उसमें से निकलती हुई गंध से वह ऐसी जचने लगी कि मानों यह उपस्थानशाला एक गंधद्रव्य की सुगंधित गोली है। फिर बलराजा के पास 'आप की आज्ञा के अनुसार सय कार्य हो चुका है " ऐसी खघर भेज दी 'तएणं से बड़े राया पच्चूसकालक्षमयलि सयणिज्जाओ अन्मुढेइ, अन्भुढेत्ता पायपीढाओ पच्चोरुहद' इसके बाद वे राजा प्रातः काल होने पर अपनी शय्या से ऊठे और पादपीठपर पैर रखकर उससे नीचे उतरे 'पच्चोरुहिता जेणेव अणसाला तेणेव उवागच्छइ' नीचे उतर कर वे जहां व्यायाम शाला थी वहां पर गये वहां जाकर वे उसमें प्रविष्ट हुए 'जहा उववाइए तहेव अट्ठणलाला तहेव मज्जणघरे जाव ससिव्व વડે લીપીગૂંપીને તેને શુદ્ધ કરી ત્યાર બાદ કાલા અગરુ, ઉત્તમ કંદ્રપ અને લેમાન આદિ ધૂપથી તેને એવી મઘમઘતી કરી દીધી કે તેમાંથી નીકળતી મહેકને લીધે તે ઉપસ્થાનશાલા સુગંધિત દ્રવ્યની એક ગુટિકા જેવી બની ગઈ. ત્યાર બાદ તેઓએ બલરાજાની પાસે આવીને તેમને કહ્યું–“હે રાજન! मापन माज्ञानुसार मची तयारी थ६ ७ छे..." तएणं से बले राया पच्चूसकालसमयंसि सयणिज्जाओ अत्भुटेइ,' अन्भुद्वेत्ता पायपीढानो पच्चोसाइ" त्योर બાદ પ્રાતકાળ થતાં તે રાજા પિતાની શય્યા પરથી ઉઠશે. ઉઠીને પાદપીઠ પર (પગ મૂકવાના બાજઠ પર) પગ મૂકીને પિતાના પલંગ પરથી નીચે तया. “पच्चोरुहिता जेणेव अढणसाछा तेणेव उवागच्छइ" त्या२ मा न्या પોતાની વ્યાયામશાળા હતી, તે તરફ ગ. ત્યાં જઈને તેણે તે વ્યાયામશાपामा प्रवेश घ्या. “जहा उववाइए तहेव अट्ठणमाला तहेव मज्जणघरे जाव
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy