SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ५१६ प्रतिबुध्यन्ते, तद्यथा - गज वृषभ-सिंह- अभिषेक -दाम-शणि-दिनफर-ध्वज, कुम्भ, पद्मसरः - सागर -विमान- भवन रत्नोचय-शिखिनश्च १४ || १ || 3 वासुदेवातरो वा वासुदेवे गर्भ व्युत्क्राम्यति, एतेषां चतुर्द्दशानां महास्वप्ना नाम् अन्यतरान् सप्त महारवप्नान् दृष्ट्वा खलु प्रतिबुध्यन्ते, वलदेवमातरो वा वलदेवे गर्भं व्युत्क्राम्यति, एतेषां चतुर्द्दशानां महास्वप्नानाम् अन्यतरान् चतुरो महास्वनान् दृष्ट्वा खलु मतिबुध्यन्ते, माण्डलिकमातरो वा मण्डलिये गर्भ व्युत्क्राम्यति, एते खलु चतुर्द्दशानां महास्वप्नानाम् अन्यतरम् एकं महास्वप्नं दष्ट्वा खल प्रतिबुध्यन्ते, अनया च खलु देवानुमियाः । प्रभावत्या देव्या एको महास्वप्नो हृष्टः, तत् उदारः खलु देवानुप्रियाः । प्रभावत्या देव्या स्वप्नो दृष्टः, यावत् आरोग्यतुष्ट यावत् मङ्गलकारकः खलु देवानुप्रियाः । प्रभावत्या देव्या स्वप्नो दृष्टः, अर्थलाभो देवानुप्रिय ! भोगलाभः पुत्रलाभः राज्यलाभो देवानुप्रिय ! एवं खलु देवानुमिय । प्रभावती देवी नवानां मामानाम्, बहुप्रतिपूर्णानाम, यावत् व्यतिक्रान्तानाम् युष्माकं कुलकेतुं यावत् प्रजनयिष्यति, सोऽपि च ग्वलु दारकः उन्मुक्तबालभावो यावत् राज्यपतिः राजा भविष्यति, अनगारो वा भावितात्मा, तत् उदारः खलु देवानुमियाः प्रभावत्या देव्या स्वप्नो दृष्टो यात्रत्आरोग्यतुष्टि दीर्घायुष्यकल्याण यावत् दृष्टः, ततः खलु स चलो राजा स्वप्न लक्षणपाठकानाम् अन्तिकम् एतमर्थं श्रुत्वा निशम्य हृष्टतुष्टः करतल यावत् कृत्वा वान् स्वप्नलक्षणपाठकान् एवम् अवादीत्-एवमेतद् देवानुमियाः ! यावत् तत् यत्र यूयं वद इति कृत्वा तं स्वप्नं सम्यक् प्रतीच्छति, तं स्वप्नं सम्यक् प्रतीप्य स्वप्नलक्षणपाठकान विपुलेन अगनपानखादिमस्वादिम पुष्पवत्रगन्धमाल्याळकारेण सत्कारयति, सम्मानयति, सत्कार्य, संमान्य विपुलं जीविराई प्रीतिदानं ददाति विपुल जीविका मीतिदानं दत्वा प्रतिविसर्जयति, पतिविसृज्य सिंहास नात् अभ्युत्तिष्ठति, सिंहासनात् अभ्युत्थाय यंत्र प्रभावती देवी तत्रैव उपागच्छति तत्रैव उपागत्य प्रभावती देवीं ताभिः इष्टाभिः कान्ताभिः यावत् संलपन् संलपन एवम् अवादीत् - एवं खलु देवानुप्रिये । स्वप्नशास्त्रे वाचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः द्वासप्ततिः सर्वस्वप्नाः दृष्टाः, तत्र खलु देवानुप्रिये ! तीर्थकर - मातरी वा चक्रवर्त्तिमातरो वा तच्चैव यावत् - अन्यतरम् एकं महारथनं दृष्ट्वा खलु प्रतिबुध्यन्ते, अयं च खलु त्वया देवानुमिये ! एको महास्वप्नो दृष्टः, तत् उदारः खलु त्वया देवि ! स्वप्नो दृष्टः, यावत् राज्यपतिः राजा भविष्यति, अनगारो वा भावितात्मा, तत् उदारः खलु त्वया देवि ! स्वप्नो दृष्टः, यावत् दृष्टः इतिकृत्वा मावतीं देवीं ताभिः इष्टाभिः कान्ताभिः यावत् द्वितीयमपि तृतीयमपि " 1 भगवतीसूत्रे >
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy