SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ५१२ भगवती सूत्रे के सन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? | तरणं सुविणलक्खणपाढगा बलस्त रन्नो अंतिए एयमहं सोचा निम्म हट्ट तं सुविणं ओगिण्हंति, ओगिण्हित्ता ईहं अणुष्पविसंति, अणुष्पविसित्ता तस्स सुविणस्स अत्योगहणं करेंति, करेत्ता अन्नमन्नणं सद्धिं संचालेति, संचालेत्ता तस्स सुविणस्स लट्टा गहिया पुच्छियट्ठा विणिच्छियट्टा अभिगयट्टा, बलस्स रपणो पुरओ सुविणसत्थाई उच्चारेमाणा उच्चारेमाणा एवं वयासीएवं खलु देवाणुपिया | अम्हं सुविणसत्यंसि बायालीसं सुविणा, तीसं महासुविणा वावन्तरि सव्वसुविणा दिट्टा, तत्थणं देवाणुपिया ! तित्थगरमायरो वा, चक्कवट्टिमायरो वा, तित्थगरसि वां, anaहंसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुवि नाणं इमे चोदसमहासुविणे पासित्ताणं पडिबुज्झति तं जहा-गय - वसह सीह - अभिसेय-दाम-ससि-दिणयरं झयं-कुंभं । पउम - सर - सागर - विमाण-भवण - रयणुच्चय- सिहिंच ॥१॥ वासुदेवमायरो वा, वासुदेवंसि गब्भं वक्कममाणंसि एएर्सि चोदसण्हं महासुविणाणं अन्नयरे सत्तमहासुविणे पासित्ताणं पडिबुज्झति, बलदेवमायरो वा, बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोदसहं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झति, मंडलियमायरो वा मंडलियंसि गर्भ वक्कममाणंसि एसिणं चउदसहं महासुविणाणं अन्नयरे एवं महासुविणाणं पासित्ताणं पडिबुज्झति, इमे य णं देवाणुप्पिया !
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy