SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रमैन्द्रिका टीका श० ११ ४० ११०४ सुदर्शनचरितनिरूपणम् ४८५ " दृष्टः, आरोग्यतुष्टिदीर्घायुः कल्याणमङ्गलकारकः खलु या देवि ! स्वप्न दृष्टः, अर्थलाभो देवानुमिये ! भोगलाभो देवानुमिये । पुत्रलाभो देवानुप्रिये । राज्यलाभो देवानुमिये । एवं खलु त्वं देवानुप्रिये । नवानां मासानां बहुमतिपूर्णानाम्, अष्टमान रात्रिंदिवानां व्यतिक्रान्तानाम्, अस्माकं कुलकेतु कुलपर्वतम् कुलावतंसकं, कुलतिलकं, कुल कीर्तिकर, कुलानन्दकरं कुलयशस्करम्, कुलाधारम्, कुलपादपं, कुलवर्द्धनकरम्, सुकुमारपाणिपादम् अहीनप्रति पूर्णपञ्चेन्द्रिय शरीरम्, यावत् शशिसौम्याकारं कान्तं प्रियदर्शनम्, सुरूपम्, देवकुमारसमप्रभं, दारकम् प्रजनयिष्यसि, सोऽपि च खलु दारकः उन्मुक्तवालभावो विज्ञातपरिणतमात्रो यौवनकमनुप्राप्तः शूरो वीरः विक्रान्तः विस्तीर्णविपुलबलवाहनः राज्यपतिः राजा भविष्यति, स उदारः खलु स्वया यावत् स्वप्नो दृष्टः, आरोग्यतुष्टि यावत् मङ्गलकारकः खलु त्वया देवि । स्वप्नो दृष्टः इति कृत्वा प्रभावती देवीं ताभिः इष्टाभिः यावत् वल्गूभि द्वितीयमपि, तृतीयमपि अनुबृंहयति । ततः खलु सा प्रभावती देवी वलस्य राज्ञः अन्तिकात् एतमर्थे श्रुत्वा निशम्य हृष्टतुष्ट करतलयावत् एवम्-अवादीत् - एवमेतत् देवानुमियाः । तथैतत् देवानुप्रियाः । अवितथमेतत् देवानुप्रिया ! असंदिग्धमेतत् देवानुप्रियाः । इष्टमेतत् देवानुमियाः । प्रतीष्टमेतत् देवानुमियाः ! इष्टमतीष्टमेतत् देवानुप्रियाः । तत् यथैतत् यूयं वदथ इति कृत्वा तं स्वप्नं सम्यक् प्रतीच्छति, प्रतीष्य वलेन राज्ञा अभ्यनुज्ञाता, सती नानामणिरत्नभक्तिचित्रात् भद्रासनात् अभ्युत्तिष्ठति, अभ्युत्थाय अत्वरितमचपलम् यावत् गत्या यत्रैव स्वकं शयनीयं तत्रैवोपागच्छति, उपागत्य शयनीये निषीदति, निषद्य एवमवादीत् मा मम स उत्तमः प्रधानः मङ्गलः स्वप्नः अन्यैः पापस्वप्नैः प्रतिहन्पताम् इतिकृत्वा देवगुरु जनसम्बद्राभिः प्रशस्ताभिः मङ्गल्याभिः धार्मिकीभिः कथाभिः स्वप्नजागरणं प्रतिजाग्रती प्रतिजाग्रती विहरति ॥०४ ॥ 1 टीका - इतः पूर्व पल्योपमसागरोपमयोः मरूपितत्वेन तयोश्चातिप्रचुरकालतया क्षयमसंभावयन् सुदर्शनः पृच्छति - 'अस्थिणं भंते ! एएसिं पलियोवमसागरीसुदर्शन चरितवक्तव्यता 'अस्थि भंते! एएसिं पलिओदमसागरोन माण' ' इत्यादि । टीकार्थ- सूत्रकार ने इससे पहिले पल्योपन और सागरोपम की प्ररूपणा की है । इन में काल की अति प्रचुरता का कथन सुनकर खुद સુદન ચરિત્ર " अस्थि णं भवे । एएसि पलिभोवम सागरोवमाणं " त्याहिટીકા-ચાથા સૂત્રમાં સૂત્રકારે પલ્યેાપમ અને સાગરે પમની પ્રરૂપણા કરી છે. તેમાં કાળની અતિ પ્રચુરતાનું કથન સાંભળીને સુદર્શન શેઠે એવુ
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy