SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११७० ११ ० ३ यथायुर्निर्वृत्तिकालादिनिरूपणम् ४७३.. मुहूर्ता पौयां सा तथाविया पौरुपी दिवसस्य वा, राजेव पादोन चतुष्टमुहूर्तरूपा सार्धसप्तघटिकापरिमिता पौरुषी भवति, समरात्रि दिवसयोरितिभात्रः, 'सेत्तं माणकाले' तदेप ममाणकालः प्ररूपितः ॥ ३०२ ॥ वायुर्निर्वृतिकालादिवतव्यता । " मूलम् - " से किं ते अहाउनिव्वत्तिकाले ? अहाउनिव्वत्ति काले जंणं जेणं नेरइएण वा, तिरिक्खजोणिएण वा, मणुसेण वा, देवेण वा अहाउयं निव्वत्तियं, सेतं पालेमाणे अहाउ निवतिकाले । से किं तं मरणकाले ? मरणकाले जीवा वा सरीराओ विउज्जइ सरीरं वा जीवाओ, विउज्जइ' से तं मरणकाले । से किं तं का ? अाकाले अणेगविहे पण्णत्ते से णं समयहयाए आवलियsयाए जाव उस्सप्पिणीयाए, एस पणं सुदंसणा ! अद्धा दोहारच्छेदे वा छिज्जाणी जाहे विभागं नो हव्वमागच्छइ, से तं समए । समयट्टयाए असंखेज्जाणं समयाणं समुदयसमिसमागमेणं लाएगा आवलियति एवुच्चद्द, संखेजाओ आवलियाओ जहा बालिउद्देस जाव सागरोवमस्सउ एतस्ल भवे परिमाणं, एहि णं भते ! पलओवरसागरोवमेहिं किं पयोषणं ? सुदंसणा ! एएहिं पलिओदमसागरोवमेहिं नेरइय-तिरिकखजोणिय मणुस्सदेवाणं आउयाइं मविनंति ॥ सू० ३ ॥ छाया - तत् किं स यथायुनिह विकाल ? यथायुर्निर्टत्तिकालो यत् खलु येन नैरयिकेण वा तिर्यग्योनिकेन वा मनुष्येण वा, देवेना, यथायुष्कं निर्वर्तितं राईए वा पोरिसी भव' ऐसा कहा है। तात्पर्य कहने का यह कि इन दिनों में दिन और जग की पौरुषी का प्रमाण | घड़ी का होता है ॥ ३०२ ॥ એ ઇં કે ચૈત્ર અને આસા માસની પૂર્ણિમાએ દ્વિજસ અને રાત્રિના પહેારનુ‘ પ્રમાણ !! પાણાઅર મુહૂત અથવા છાા ઘડીનુ અથા ૩ કલાકનુ' હાય છે સૂ૦૨ll भ० ६०
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy