SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४५८ भगवती वर्षशतादि तत् प्रमाण. तच्चासौ कालश्चेति प्रमाणकालः, अथवा प्रमाण-वर्षादेः परिच्छेदनं तत्मधानरतदर्थों का कालः प्रमाणकालः, स च अद्धाकालस्य विशेपो दिवसादिस्वरूपो बोध्या, तथाचोक्तम्-'दुविहो पमाणकालो दिवसपमाण च होइ राई य। ___चउ पोरिसिओ दिवसो राई चउपोरिसी चेव ॥१ छाया-द्विविधः प्रमाणकालः, दिवसप्रमाण च भवति रात्रिश्च । चतुः पौरिषिको दिवसो, रात्रिश्चतुःपौरिषिकी चैव ॥१॥ इति ॥१॥ यथायुनिवृत्तिकालस्तु-यथा-येन प्रकारेणायुपो निवृत्तिः बन्धनं तथाविधो यः काल:-अवस्थितिरसौ यथायुनिवृत्तिकाला-नारकाघायुष्करवरूपो वोध्यः, अयं च अद्धाकाल एव आयुःकर्मानुभवयुक्तः सर्वेषामेव संसारिजीवानां भवेत् , तथा चोक्तम्-'नेरइयतिरियमणुया देवाण अहाउयं तु जं जेणं । निव्वत्तियमन्नभवे पाले ति अहाउकालो सो' ।।१।। छाया-नैरयिक तिर्यग्मनुष्याः देवाः खलु यथायुष्कं तु यत् येन । निर्वतितमन्यभवे पालयन्ति यथायुः कालोऽसौ" इति ।२। वर्षशत आदि रूप प्रमाण जाना जाता है वह प्रमाणकाल है अथवा-वर्षादि के परिच्छेद निर्णय की प्रधानता वाला, या वर्षादि रूप अर्थवाला जो काल है वह प्रमाणकाल है । वह अद्धाकाल का विशेष दिवसादि रूप होता है । सो ही कहा है-'दुविहो' इत्यादि । ___ यथायुनिवृत्तिकाल-जिस प्रकार से आयु का बन्धन हो ऐसा जो काल है-अवस्थिनि है, वह यथायुर्निवृत्तिकाल है-यह नारकादि आयुएकरूप होता है । आयुकर्मानुभवन युक्त यह अद्धाकाल ही समस्त संसारी जीवों को होता है । सो ही कहा है-'नेरइयतिरिय' इत्यादि। આદિ રૂપ પ્રમાણ જાણ શકાય છે, તે કાળને પ્રમાણકાળ કહે છે. અથવા વર્ષાદિના પરિચ્છે (વિભાગ) નિર્ણયની પ્રધાનતાવાળા, અથવા વર્ષાદિ રૂપ અર્થવાળે જે કાળ છે, તેને પ્રમાણકાળ કહે છે. તે અદ્ધાકાળના વિશેષ हिसा ३५ डाय छे म पात “दुविहो" त्यादि सूत्रद्वा२। २५ष्ट કરવામાં આવી છે. જે પ્રકારને આયુને બબ્ધ હોય, એ પ્રકારના જે અવસ્થિતિ કાળ તેને યથાસુનિતિકાળ કહે છે. તે નારકાદિ આયુષ્ક રૂપ હોય છે. આયુકર્મના અનુભવનથી યુક્ત અદ્ધાકાળ તો સમસ્ત સંસારી જેમાં મેજૂદ હોય છે, कर पात “नेरइयतिरिय" त्याहि सूत्रमा ४८ उरी छ,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy