SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४५० भगवती सूत्रे , पट्टओ । तत्थणं वाणियगाये नयरे सुदंसणे नामं सेट्ठी परिवसई, अड्डेजाव - अपरिभूए, समणोवासए अभिगयजीवाजीवे जाव विहरइ । सामी समोसढे जाव परिसा पज्जुवासइ । तपणं से सुदंसणे सेट्ठी इमीसे कहाए लट्ठे समाणे हहतुट्टे० पहाए कयजाव पायच्छिते सव्वालंकारविभूसिए साओ गिहाओ पडिनिक्खमइ, पडिनिक्खभित्ता सकोरेंट मल्लदामेणं छत्तेणं धरिज्जमाणेणं पायविहारचारेणं महया पुरिसवग्गुरा परिक्खित्ते वाणियगामं नयरं मज्झं मज्झेणं निग्गच्छ, निग्गच्छित्ता, जेणेव दूइपलासे चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छ, उवागच्छित्ता समणे भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, तंजहा - सच्चित्ताणं दव्वाणं जहा उसभदत्तो जाव तिविहाए पज्जुवासणाए पज्जुवासइ । तरणं समणे भगवं महावीरे सुदंसणस्स सेट्ठिस्स, तीसे य महतिमहालयाए जाव आराहए भवइ, तरणं से सुदंसणे सेट्ठी समणस्स भगवओ महावीरस्स अंति धम्मं सोच्या निसम्म, हट्टतुट्ट. उट्टाए उट्ठेइ, उट्टेत्ता, समणं भगवं महावीरं तिक्खुत्तो जाव नमसित्ता एवं वयासी -कविणं भंते! काले पण्णत्ते ? सुदंसणा ! चउबिहे काले पण्णत्ते, तंजहा - पमाणकाले १, अहाउनिव्वत्तिकाले २, मरणकाले ३, अद्धाकाले ॥ सू० १ ॥ " छाया - तस्मिन् काले, तस्मिन् समये वाणिजग्रामं नामनगरम् आसीत्, वर्णकः, दूतिपलाशं चैत्यम्, वर्णकः, यावत् पृथिवी शिलापट्टकः, तत्र खलु वाणिजग्ग्रामे नगरे सुदर्शनो नाम श्रेष्ठी परिवसति, आढ्यो यावत् - अपरिभूतः,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy