SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ प्रचन्द्रका टीका श०११ ४० १० ० २ लोकालोफस्वरूपनिरूपणम् ४२७ प्रजातः - समुत्पन्न इत्यर्थः, 'तपणं तस्स दारगस्त अम्मापियरो पहीणा भवंति' ततः खल्लु तस्य दारकस्य-चालकस्य अम्बापित प्रहीणौ- मृतौ भवतः किन्तु ' णो चेवणं ते देवा लोगंत संपारणंति' नो चैत्र-नैव खलु ते देवा लोकान्त - लोकस्यपारं संप्राप्नुवन्ति, 'तणं तस्स दारगस्स आउए पहीणे भवइ, णो चेव णं जाव संपात' ततः खलु तस्य दारकस्य आयुष्यं महोणं-क्षीणं भवति, तथापि नोचैवनैव खलु यावत् - ते देवाः लोकान्तं संप्राप्नुवन्ति, 'वर्ण वस्स दारगस्स अहिसिंजा पीणा भवंति णो चेवणं ते देवा लोगतं संपाउणति' ततः तस्य दारकस्य अस्थिमज्जाः प्रहीणाः नष्टा भवन्ति, किन्तु तथापि नोचैव नैव खलु ते देवा लोकान्त' संप्राप्नुवन्ति, 'तएण तस्स दारगस्स आसत्तमे वि कुळव से पहीणे भवइ, णो चेवण ते देवा लोगंत संपाउणंति' ततः खलु तस्य दारकस्य - बालकस्य की आयुवाला एक बालक जन्म लेवे, 'तरणं तस्स दारगस्स अम्मापि· यरो पहीणा भवंति ' बाद में उसके माता पिता भी मर जावें किन्तु 'णो चेव णं ते देवा लोगंत संपाउणति' तो भी प्रस्थित हुए वे देव oth के अन्त को नहीं पा सकते हैं । 'तएणं तस्स दारगस्स आयुए पहीणे भवई' उस बच्चे की एक हजार वर्ष की आयु भी समाप्त हो जावे 'णीचेवणं जाव संपाउणति' तो भी तबतक चलते हुए वे देवलोक के अन्त को प्राप्त नहीं कर सकते, 'तपणं तस्स दारगस्स अहि'भिंजा पहीणा भवंति ' उस बालक की हड्डियां और मज्जा भी नष्ट हों जावें - तो भी तबतक चलते हुए वे देवलोक के अन्त को नहीं पा सकते 'तरणं तस्स दारगस्स आसत्तमे वि कुलवंसे पहीजे भव' उस बालक की सात पीढी तक भी नष्ट हो जायें तो भी तबतक चलते हुए वे उस 66 ', जन्म याभे, arr तस्स दारगस्स अम्मापियरो पहीणा भवंति " त्यार माह –તેના આયુકાળ દરમિયાન કોઈ સમયે તે ખાળકના માતાપિતા મરી જાય छे, परन्तु " णो चेवणं दे देवा लोगत संपाउंणंति " मारला सांगा अणनी સતત મુસાફરી કરવા છતા પશુ તે દેવા લાકના અન્ત સુધી પહાચી શકતા नथी, “तएण तस्स दारगस्स आयुए पक्षीणे प्रवइ એક ત્યાર બાદ તે ખાળક हर वर्ष आयुष्य ५३ हरीने आणधर्म याभी लय छे, परन्तु " णो व ण जाव संपाठति ” भेटला वर्ष पर्यन्त सतत भुयारी ४२वा छतां पशु દેવે લોકાન્ત સુધી પહેાંચી શકતા નથી, " तरणं तस्स दररस अट्ठिमिंजा पहीणा भवति " ते मानी हाउ अने भन्पायु नष्ट थर्मल छे, तो पशु ते देवे। होउन भन्ने भाभी रास्ता नथी, " तरणं तस्स दारगस्स आसत्तमे वि कुलसे पहणे भवइ " त्यार माह ते मासमुनी सात पेढीओो पशु नष्ट થઈ જાય છે, પરન્તુ સતત મુસાક્ી કરતા તે દેવા લોકના અન્ત સુધી 1
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy