SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ भगवतीसरे ४२२ .... उए दारए पयाए, तएणं तस्स दारगस्स अम्मापियरो पहीणा भवंति, णो चेवणं ते देवा अलोयंतं संपाउणंति, तंचेव०, तेर्सि णं देवाणं किं गए बहुए, अगए बहुए ? गोयमा! णो गए बहुए, अगए बहुए, गयाउसे अगए अणंतगुणे, अगयाउसे गए अणंतभागे, अलोएणं गोयमा! ए महालए पण्णत्ते॥सू०२॥ छाया-लोकः खलु भदन्त ! किं महालयः प्राप्तः ? गौतम ! अयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीपानां यावत् परिक्षेपेण, तस्मिन्काले, तस्मिन् समये पहदेवाः महर्द्धिकाः यावत् महासौख्याः जम्बूद्वीपे द्वीपे मन्दरे पर्वते मन्दरचूलिका सर्वतः समन्तात् संपरिक्षिप्य खलु तिष्ठेयुः, अधःखलु चतस्रो दिक्कुमार्यों महत्तरिकाः चतुरो बलिपिण्डान् गृहीत्वा जम्बूद्वीपस्य द्वीपस्य चतसृष्वपि दिक्षु बाया. भिमुख्यः स्थित्वा वान् चतुरो वलिपिण्डान यमकसमकं वागाभिमुखं प्रक्षिपेयुः, मनः खलु गौतम ! तेभ्यः एकैको देवः तान् चतुरो वलिपिण्डान् धरणितलमसंप्राप्तान क्षिप्रमेव पतिसंहर्तुम् , ते खल्लु गौतम ! देवा तया उत्कृष्टया यावत् देवगत्या एको देवः पौरस्त्याभिमुखः प्रयातः, एवं दक्षिणाभिमुखः, एवं पश्चिमाभिमुखः, एवम् उत्तराभिमुखः, एवम् ऊध्वाभिमुखः, एकः अधोऽभिमुखः प्रयातः, तस्मिन् काले, तस्मिन् समये वर्षसहस्रायुष्को दारकः प्रजातः, ततः खलु तस्य दारकस्य अम्बापितरौ प्रहीणौ भवतः, नोचैव. खलु ते देवा लोकान्वं सम्माप्नुवन्ति, ततः खल्ल तस्य दारकस्य आयुष्यं महीणं भवति, ततः खलु तस्य दारकस्य अस्थिमज्जा महीणा भवंति नोचैव खलु ते देवा लोकान्तं संमाप्नुवन्ति, ततः खलु तस्य दारकस्य आसप्तमोऽपि कुलवंशः प्रहीणो भवति, नो चैव खलु ते देवा लोकान्तं संपाप्नुवन्ति, ततः खलु तस्य दारकस्य नामगोत्रमपि महीणं भवति, नोचैत्र खल्ल ते देवा लोकान्तं समाप्नुवन्ति । तेषां खलु भदन्त ! देवानां किंगत बहुकम् , अगतं बहुकम् ? गौतम ! गत बहुकम् , नो अगतं बहुकम् , गतात् तद अगतम् असंख्येयभागम् , अगतात् तत् गतम् असख्येयगुणम्, लोकः खलु गौतम! इयन्महालयः प्रज्ञप्तः । अलोकः खलु भदन्त ! कि महालयः प्रज्ञप्तः? गौतम ! इदं खलु समयक्षेत्रम् पश्चचत्वारिंशत् योजनशतसहस्राणि आयामविष्कम्भेण, यथा स्कन्दके यावत् परिक्षेपेण, तस्मिन् काले, तस्मिन् समये दश देवाः महद्धिका तथैव यावत संपरिक्षिप्य रवलु संतिष्ठेरन् , अधः खलु अष्ट दिक्कुमार्यों महत्तरिकाः अष्टवकिपिण्डान् गृहीत्वा मानुषोत्तरस्य पर्वतस्य चतसृष्वपि दिक्षु चतसृष्वपि विदिक्षु बाह्याभिमुख्यः स्थित्वा अष्टौ बलिण्डान् गृहीत्वा, मानुषोसरस्य पर्वतस्य यमकसमकं वाह्याभिमुखं मक्षिपेयः प्रभुः खलु गौतम ! तेभ्यः एकैको देवः
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy