SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३६८ भगवती तं णो इणटे समढे ?' हे देवानुप्रियाः! अस्ति-संभवति खलु मम अतिशयं ज्ञानं दर्शनं यावत् दर्शनं समुत्पन्नम्-एवं खलु अस्मिन् लोके सप्तव द्वीपा, सप्तैव समुद्राः मन्ति, तेन परं व्युच्छिन्नाः द्वीपाश्च, समुद्राश्चेति, वत् नायमर्थः समर्थः नैतत् संभवति, 'माणे भगवं महावीरे एवमाइक्खइ जाव पस्वेड' श्रमणो भगवान् महावीरः, एवं वक्ष्यमाणप्रकारेण आख्याति-यावत्-भापते, प्रज्ञापति, प्ररूपयति-'एवं खलु एयस्त सिवस्स रायरिसिस्स छ8 छटेणं, तंचेव जाव भंडनिक्खे करेइ, करेत्ता हस्थिणापुरे नयरे सिंघाडगजाय समुदाय' एवं खलु पूर्वोक्तरीत्या एतस्य शिवस्य रानः पन्उपप्ठेन पूर्वोक्तरीत्या यावत्-अनिक्षिप्तेन दिकचक्रवाळेन आतापयतः अन्यदा कदाचित् तदावरणीयानां कर्मणां क्षयोपशमेन ईहापोहमार्गणगवेषणं कुर्वतः विभङ्गो नाम अज्ञानं समुत्पन्नम् , नेन विभगज्ञानेन इण समढे 'हे देवानुपियो । मुझे अतिशय ज्ञान और दर्शन उत्पन्न हुआ हैं सो उनसे मैं ऐसा जानता हूं कि इस कोक में सात दीप और सात समुद्र हैं, इनके विनो द्वीप समुद्र नहीं है-सो ऐसा उनका यह कथन ठीक नहीं है ! परन्तु- समणे भगवं महावीरे एवमाइक्खइ' श्रमण भगवान् महावीर ने जो ऐसा कहा है यावत् प्ररूपित किया है कि ' एवं खलु एयरस रायरिसिस्स छटुं छठेणं तं चेव जाव भडनिक्खेवं करेइ, करित्ता हथिणापुरे नथरे सिंघाडग जाव समुदाय' इस राजऋषि शिव को जो कि निरन्तर छह छट्ट की तपस्या के द्वारा दिक्चक्रवाल व्रत की आरा. धना के निमित्त आतापना लेता रहता था अन्यदा कदाचित् तदावरणीय क्षों के क्षयोपशम से ईहा, अपोह, मार्गण एव गवेषणा करते तं णो इणठे सम?" : हेवानुनिये ! भने मतिशय ज्ञान भने शन ઉત્પન્ન થયું છે. તેના પ્રભાવથી હું એવું જાણું દેખી શકું છું કે આ લોકમાં સાત જ દ્વિીપ અને સાત જ સમુદ્રો છે. ત્યાર બાદ એકે દ્વિીપ પણ નથી અને સમુદ્ર પણ નથી” તે શિવરાજઋષિનું આ કથન સત્ય નથી, તેમનું मा ४थन तो मिथ्याथन ४ छे. परन्तु " समणे भगवौं महावीरे एवमाइक्खइ, जाव परूवेइ" श्रम मंगवान महावीर मे ४७ छ ( यावत) सेवी प्र३ ५! ४२ छे - " एवं खलु एयरस सिवस्स रायरिसिस्स छठठेण तंचेव जाव भंडनिक्खेव करेइ, करित्ता हत्थिणापुरे नयरे सिंघाडग जाव समुद्दा य" “આ શિવરાજર્ષિ કે જે નિરન્તર છકને પારણે ઇદની તપસ્યા દ્વારા દિશાચકવાલ વ્રતની આરાધનાને નિમિત્તે આતાપના લેતાં હતાં, તેમને કોઈ એક સમયે અવધિજ્ઞાનાવરણીય કર્મોને પશમ થયે. તેથી ઈહા, અપોહ, માર્ગ
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy