SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० ११ उ० ९ सू० १ शिवराजर्षिचरितनिरूपणम् ३२१. भातायां रजव्यां प्रातःकाले इत्यर्थः सूर्ये ज्वलति सति सुबहु अनेकर लौहीलोह यावत् कडाइ कडुन्छुकं ताम्रक तापसभाण्डकं घटयित्वा निर्माय कौटुम्विकप्नुस पान् शब्दयति-आहत्रयत्ति, शब्दायित्वा एन वक्ष्यमाणप्रकारेण अवादीत-'विप्पामेव मो.देवाणुप्पिया! हथिणापुर नगरं सभितरवाहिरियं आमियजाव तमाणत्तिय पच्चप्पिणंति' भो देवानुपियाः! क्षिपमेव-शीघ्रातिशीघ्रमेव हस्तिनापुरं नाम नगरं साभ्यन्तवाह्यम्-आभ्यन्तरवाह्य सहितम् आभ्यन्तरं बाह्य चेत्यर्थः आसिक्त यावत् सुसज्जितं कृत्वा मम एतामाज्ञप्तिकाम्--आज्ञा प्रत्यर्पयत, ततस्ते कौटुश्विकपुरुषा हस्तिनापुर नगरम् सर्वनः सुमज्जितं कृत्वा शिवस्य ताम् आज्ञप्तिकां मत्यर्पयन्ति । 'तए णं से सिवे रामा दोचंपि कोड बियपुरिसे सदावेइ, सदाविता एवं वयासी'हुआ और सूर्यका प्रसाश फैल गया-तब उसने अनेक लोही, लोह कटाह, कच्छश, तथा लांबे के तापस माण्डक को बनवाया और धनवा कर फिर उसने कौटुम्बिक पुरुषों को बुलाया. 'सावित्ता एवं वयासी' बुलाकर उनसे उसने ऐसा कहा-'खिप्पामेव भो देवाणुप्पिया हथियापुर नगरं साभितरबाहिरियं आलियजाद तमाणत्तियं पच्चप्पिणति' भो देवानुप्रियो ! तुम लोग आज हस्तिनापुर नगर को भीतर बाहिर से खर साफ सुथरा कराओ. उसमें पानी का छिडकाव कराओ, यावत उसे सुसज्जि कराओ, बाद में जब कहे हुए अनुसार सब काम हो जावे-तप मुझे इसकी खर दो, इस प्रकार उसकी आज्ञा के अनुसार उन लोगों ने सब काम ठीक ठाक करके इसकी खबर शिवराजा के पास भेज दी, 'लएण से सिवे राया दोच्चापि દિવસને પ્રાતકાળ થતા જ્યારે સૂર્ય પિતાને પ્રકાશ ચોમેર ફેલાવવા લાગ્યો ત્યારે તેણે અનેક લેઢી, લેઢાની કડાહીએ, ચમચાઓ તથા તાંબાનું કમંડળ આદિ તાપસને ચોગ્ય પાત્ર તૈયાર કરાવ્યાં ત્યાર બાદ તેણે પિતાના કૌટુંબિક पुरुषाने (मनुयशने तापीने मी प्रमाणे माज्ञा ४री- “खिप्यामेव भो देवाणुप्पिया ! हथिणापुर नयर सभितरवाहिरिय' आमिय जाव तमाणत्तिय पच्चपिणंति " वानुप्रियो ! तमे मनी श मेटली (१२थी हस्तिनापुर નગરની અંદરના ભાગોને તથા બહારના ભાગને સાફ કરો, અને તેના પર પાણું છ ટાવો અને તેને શણગારીને સુસજિત કરાવે. મારી આજ્ઞા પ્રમાણે કરીને મને તેની ખબર પહોંચાડે શિવરાજાની આજ્ઞા પ્રમાણે નગરને સાફ કરાવીને તેમણે તેને રસ્તાઓ પર પાણી છંટાવ્યું અને ધજાપતાકા આદિ વડે નગરને શણગારીને તેમણે શિવ રાજાને ખબર આપ્યા કે “આપની જ્ઞાનુસાર શહેરને શણુંગારવામાં આવ્યું છે.” * भ० ४१
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy