SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० ११ उ० ९ सू० १ शिवराजर्षिचरितनिरूपणम् ३०९ माह-'तेणं कालेणं' इत्यादि, 'तेण काले गं, तेणं समएणं हथिणापुरे नाम नयरे होत्था, वणओ' तस्मिन् काले, तस्मिन् समये हस्तिनापुरं नाम नगरम् आसीत , वर्णकः, अस्य वर्णनम् औपपातिके चम्पानगरी वर्णनवद विज्ञेय, शालणं हत्थिणापुरस्म नगरस्त बहिया उत्तरपुरस्थिमे दिसीमागे, एत्थणं सहसंवधणे णाम उज्जाणे होत्था' तस्य खलु हस्तिनापुरत्य नगररय वहिः उत्तरपौरस्त्ये दिग्भागेईशानकोणे, अत्र खलु सहस्साम्रवनं नाम उद्यानमासीत् 'सव्योउयपुष्फफलसमिद्धे रम्मे गंदणवणसंनिप्पगासे सुहसीयलच्छाए, मणोरमे सादुफले अकटए जाव पडिरूवे' तदुधानम् सर्वर्तुपुष्पफलसमृद्धं-बसन्तादि पडऋतु सम्बन्धि पुप्पफलसम्पन्नम् , रम्यं-रमणीयम् नन्दनवनसन्निप्रकाशं-गन्दनवनसशम् , सुखशीतलराजऋषि के जैसे अन्य छास्थ प्राणी नहीं, इसीलिये यहां शिवराजऋषि के चरित्र का वर्णन किया है। 'तेणं कालेणं तेणं लमएणं हत्धिणापुरे नयरे होत्या वण्णओ' उसकाल और उस समय में हरितनापुर नामका नगर था इसका वर्णन औषपातिक सूत्र में जला चंपर नगरीको वर्णन किया गया है वैसा ही जानना चाहिये। 'लक्ष्मण हत्थिणा पुरस्ल नगरस्स बहिया उत्तर पुत्थिले दिसीमागे,एत्थणं लहसंपवणे णानं उजाणे होत्या' उस हस्तिनापुर नगर के बाहर ईशानकोन में सहस्त्राप्रवन नासका उचान था. 'सन्योज्य पुप्फफलसमिद्धे, रम्ने, णंदणवणनिप्पगाले, सुहलीयलच्छाए, गणोरमे, सादुफले, अकंटए, जाव पडिहवे' यह उद्यान वसन्तादि छह ऋतुओं संबंधी पुष्पफलों से सम्पन्न था, रमणीय था, और नन्दनवन के जैसा सुहावन था, सुखप्रद ઋષિ જેવા છસ્થ છે તે જાણી શક્તા નથી. તેથી અહિં શિવરાજ ષિના यात्रिनी ५३५। ४२वामां मावी छ. " तेणं कालेणं तेणं समएणं हस्थिणापुरे णाम णयरे होत्था" तेणे. भन त समय दिनापुर नामे न२ हेतु “वण्णओ" भोपयाति सूत्रमा २२ ५नगरीनुपान यु छे, मे ४ तेनु पान सभा " तस्स ण' हत्यिणापुरस्ल नगरस्स बहिया उत्तरपुरस्थिमे दिसीभागे, एत्यण सहसंबवणे णामं उजाणे होत्था " ते हस्तिनापुर नानी બહાર, તેના ઈશાન ખૂણામાં સહસ્સામ્રવન નામનો એક ભાગ હતો. " सम्बोउयपुप्फफलसमिद्धे, रम्मे, णदणवणसंनिपगासे, सुहसीचलच्छाए, मणोरमे, सादुफले, अकंटए जाव पडिरूवे" ते मा वसन्त मा छ मानां કુપો અને ફલેથી સંપન્ન હતો, રમણીય હતા, નંદનવન સમાન સુંદર હતો,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy