SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ -- - २८८ भगवतीसूत्र क्रमेण षड्विशतिः मङ्गाः वक्तव्याः, शेषं तदेव-पूर्वोक्तवदेव सर्वं बोध्यम्, तथाघयदा खलु तेजोलेश्यायुक्तो देवो देवभवादुद्वर्तनां कृत्वा वनस्पतिपुत्पद्यते तदा वनस्पतिषु तेजोलेश्या लभ्यते, किन्तु पलाशे देवत्वादुत्तो नोत्पद्यते तस्या प्रशस्तत्वात् , अत एव पलाशोद्देशके पलाशजीवे तेजोलेश्या न संभवति, तदभावादाद्या एवात्र तिस्रोलेश्या भवन्ति, एतासु तिसृषु लेश्यास पइविंशतिभा भवन्ति, त्रयाणां पदानामेतावतामेव सद्भावात् , अन्ते गौतमो भगवद्वाक्यं सत्यापयन्नाह-सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, हे भदन्त ! तदेवं भवदुक्तं सत्यमेवेति ।।मू०१॥ इति श्री विश्वविख्यात जगद्वल्लभादिपदभूपित बालब्रह्मचारी 'जैनाचार्य' पूज्यश्री घासीलाल व्रतिविरचिता श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका ख्यायां व्याख्यायां एकादशशतकस्य तृतीयोद्देशकः समाप्तः ॥मू०११-३॥ उत्पलोक्त क्रम से यहां २६ भंग होते हैं । बाकी का और सब कथन यहां पूर्वोक्तरूप से ही जानना चाहिये। तथा-जब तेजोलेश्यायुक्त देव, देवभव से चक्कर वनस्पतिकायिक रूप से उत्पन्न होता है तब वनस्पतिकायिकों में तेजोलेश्या पाईजाती है। किन्तु पलाश में देवगति से चवकर जीव उत्पन्न नहीं होता है क्योंकि यह वनस्पति अप्रशस्त है, अतः इस पलाशोद्देशक में पलाश जीव में तेजोलेश्या संभवित नहीं होती है, इसलिये आदि की तीन लेश्याएँ ही यहां होती हैं। इन तीन लेश्याओं में २६ भंग होते हैं । क्यों कि तीन पदों के इतने ही भंगों का यहां सद्भाव पाया जाता है । હોય છે ? આ પ્રમાણે ઉત્પલેત ક્રમ અનુસાર અહી ૨૬ ભાંગા (વિક) બને છે. બાકીનું સમસ્ત કથન અહીં પૂર્વોક્ત રૂપે જ સમજવું. તથા જ્યારે તે શ્યાયુક્ત દેવ દેવભવમાંથી ચ્યવને વનસ્પતિકાયિક રૂપે ઉત્પન્ન થાય છે, ત્યારે વનસ્પતિકાયિકેમાં તેજેશ્યાને સદ્ભાવ રહે છે. પરંતુ પલાશ અપ્રશસ્ત હોવાથી દેવગતિમાંથી યેવેલે જીવ તેમાં ઉત્પન્ન થતો નથી, તે કારણે પલાશ જીવોમાં તેજેસ્થા સંભવતી નથી પણ પહેલી ત્રણ વેશ્યાઓને જ સદુભાવ હોય છે. આ ત્રણ લેશ્યાઓની અપેક્ષાએ અહીં ૨૬ ભાંગા જ સંભવી શકે છે. અહીં એક સગી ૮, દ્વિીકગી ૧૨ અને ત્રિકોગી ६ मा मन छ,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy