SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८१ प्रमेयचन्द्रिका टीका श० ११ २० २ सू० १ शालूकजीवनिरूपणम् अथ द्वितीयोद्देशकः प्रारभ्यते शालूकसम्बन्धिजीव वक्तव्यता मूलम्-“सालुएणं भंते ! एगपत्तए किं एगजीवे,अणेगजीवे? गोयमा ! एगजीवे, एवं उप्पलुदेसगवत्तवया अपरिसेसा भाणियव्वा जाव अणंतखुत्तो, नवरं सरीरोगाहणा जहण्णणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं धणुपुहुत्तं, सेसं तंचेव, सेवं भंते! सेवं भंते ति” ॥सू० १॥ ___ छाया-शालूकः खलु भदन्त ! एकपत्रकः किम् एकजीवः ? अनेकजीवः ? गौतम ! एकजीवः, एवम् उत्पलोद्देशकवक्तव्यता अपरिशेषा भणितव्या, यावत् अनन्तकृत्वः, नवर शरीरावगाहना जघन्येन अर्जुलस्य असंख्येयभागम् ; उत्कृष्टेन धनुष्पृथक्त्वम् , शेषं तदेव, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० १॥ टीका--अनन्तरोद्देशके उत्पलजीवाः प्ररूपिताः अथ उद्देशकार्थसंग्रहगाथोक्तं द्वितीयं शालूकोदेशमाह-'सालुएणं भंते' इत्यादि, गौतमः पृच्छति-सालुएणं भंते ! एगपत्तए किं एगजीवे, अणेगजीवे ? हे भदन्त ! शालूकः खलु वनस्पति विशेषः एकपत्रकः एक पत्रं यस्य स तादृशः, एकपत्रावस्थायां किम् एकजीवः ? दुसरे उदेशेका प्रारंभ शालूक संबंधी वक्तव्यता" सालूए णं भंते ! एगपत्तए किं एगजीवे अणेगजीये" इत्यादि टीकार्थ-अनन्तर उद्देशक में उत्पल जीवों की प्ररूपणा की गई है। अप सूत्रकार उद्देशकार्थ संग्रह गाथा में कहे गये द्वितीय शालूकउद्देशे का कथन करते हैं-'सालुए णं भंते ! एगपत्तए किं एगजीये, अणैगजीवे' इसमें गौतम ने प्रभु से ऐसा पूछो है कि हे भदन्त ! बन બીજા ઉદેશાને પ્રારંભ શાકછવ વક્તવ્યતા " सालूए णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे" त्या ટીકાઈ– આગલા ઉદ્દેશામાં ઉ૫લજીની પ્રરૂપણું કરવામાં આવી છે. હવે સૂત્રકાર ઉદ્દેશકાર્થસંગ્રહગાથામાં કહેલા બીજા શલકેશકની નીચે પ્રમાણે પ્રરૂપણ કરે છેस. ३६
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy