SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २६४ भगवतीसूत्र 'गोयमा ! नो अणिदिया, सइंदिएवा, सइंदियावा २६' हे गौतम ! उत्पलस्था जीवा नो अनिन्द्रियाः-इन्द्रियरहिता नो भवन्ति, अपितु उत्पलस्य एकपत्रतायां जीवस्य एकत्वात् सेन्द्रियो वा भवति, द्वयादिपत्रतायांतु जीवानामनेकत्वात् सेन्द्रियावा भवन्ति । इति षशिमिन्द्रियद्वारम् । २६। अथ सप्तविंशमनुबन्धपर्यायतया उत्तलस्य स्थितिद्वारमाश्रित्य गौतमः पृच्छति-' सेणं भंते ! उप्पलजीवे त्ति कालओ केवचिरं होई ' हे भदन्त ! स खलु उत्पलस्थो जीव. उत्पलनीव इति-उत्पलजीवत्वरूपेण कालतः-कालापेक्षया कियचिरं भवति ? उत्पलन्वस्थितिः कियत्कालपर्यन्तं भवतीति प्रश्नः, भगवानाह'गोयमा ! जहण्णेणं अंतोमुहुत्त, उक्कोसेणं असंखेनं कालं २७' हे गौतम ! उत्पछ स्थ जीवस्य उत्पलजीवत्वरूपेण स्थितिः जघन्येन अन्तर्मुहूतं भवति, उत्कृप्टेन असंख्येयं कालं भवति इति सप्तविंशमनुव-धद्वारम् । २७। लईदिए वा सइंदिया वा' उत्पलस्थ वे जीव इन्द्रिय सहित होते हैं विना इन्द्रियों के नहीं होते हैं। उत्पल की एकपत्रावस्थावाला हो जाता है, तब उसमें वर्तमान अनेक जीव इन्द्रिय सहित होते हैं। इस प्रकार से यह २६ वा इन्द्रियद्वार है। ____अब गौतम २७ वें अनुबन्ध पर्याय रूप उत्पलश्व स्थितिद्वार को लेकर प्रसु से ऐसा पूछते है-'सेणं भंत! उप्पलजीवेत्ति कालको केवच्चिरं होई' हे भदन्त ! उत्पलस्थ जीव उत्पल जीव रूपसे कालकी अपेक्षा कब तक रहता है अर्थात् उत्पलकी स्थिति कितने काल तक की है ? इसके उत्तर में प्रभु करते है-'गोयमा! जहण्णेणं अंतो मुहत्त, उक्कोसेणं असंखेज्ज कालं' हे गौतम ! उत्पलस्थ जीव की उत्पल जीव પરંતુ એક પત્રાવસ્થાવાળા ઉ૫લમાં રહેલે એક જીવ ઈન્દ્રિય સહિત હેય છે અને અનેક પત્રાવસ્થાવાળા ઉત્પલમાં રહેલા અનેક જી ઈન્દ્રિય સહિત डाय छे ।। २६ ।। ૨૭ માં અનુબંધ દ્વારની પ્રરૂપણા–હવે ગૌતમ સ્વામી અનુબંધ પર્યાય રૂપ ઉત્પલ સ્થિતિ દ્વારની અપેક્ષાએ મહાવીર પ્રભુને એવો પ્રશ્ન પૂછે છે કે " सेण भंते ! उप्पलजीवेत्ति कालओ केवञ्चिर हाई?" 3 गवन् ! તે ઉ૫લસ્થ જીવ ઉત્પલના જીવ રૂપે કાળની અપેક્ષાએ કયાં સુધી રહે છે ? એટલે કે ઉત્પલની સ્થિતિ કેટલા કાળની હોય છે? ___ महावीर प्रसुन उत्त२-"गोयमा" गौतम | "जहण्णेण' अतोमुहतं उक्कोसेग असंखेज कालं " गौतम | B(५२५ ०१ ५सना 0 રૂપે ઓછામાં ઓછા અન્તર્મુહૂર્ત સુધી અને વધારેમાં વધારે અસંખ્યાત सुधी रहे छे ।। २७ ॥
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy