SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ १० १ ० १ उत्पले जीवोत्पातनिरूपणम् २५३ निस्सासएय अह भंगा ८ एए छब्बीसं भंगा भवंति २६' अथा उच्छवासकश्च, निःश्वासकञ्च, नो उच्छ वाम निःश्वासकश्च, भवति १ अथवा उच्छ्वासकश्च, निःश्वासकश्च, नो उन्छ वासनिःश्वासकाश्च भवन्ति२, अथवा उच्छ्वासकश्च, निःश्वासकाश्च नो उच्छ्वासनिःश्वासकश्च भवति ३, अथवा उच्छ्वासकश्च निःश्वासकाश्च नो उच्छासनिःश्वासकाश्च भवन्ति ४, अथवा उच्छवासकाश्च निःश्वासकश्च, नो उच्छ्वासनिःश्वासकश्च भवति ५, अथवा उच्छ्वासकाश्च निश्वासकश्च नो उच्छ्वासनिःश्वासकाश्च भवन्ति ६, अथवा उच्छ्वासकाश्च निःश्वासकाश्च नो उच्छ्वासनिःश्वासव.श्च भवति ७, अथवा उच्छ्वासकाश्च निःश्वासकाश्च नो उच्छ्वासनिःश्वामकाश्च भवन्ति ८ इत्येवं रीत्या अष्टौ भङ्गाः वक्तव्याः। एते उपरि वर्णिताः पड्विंशतिः भङ्गाः भवन्ति २६ । तथा च एककयोगे एकवचनान्तास्त्रयः, बहुवचनान्ता अपित्रय, इति पट ६' द्विकयोगेतु यथायोगमेकल बहुत्वाभ्यां तिचतुर्मशिका इति द्वादश १२, त्रिकयोगेतु अष्टौ भङ्गा ८ स्वन्तीति सर्वमेलनेन पडविंशतिरिति भाव। इति पोडशसुच्छ्वासनिःश्वासद्वारम् । १६ । और अनेक लो उच्छ्वासक निःश्वासक ४, अथवा अनेक उच्छ्वालक, एक निश्वासक, एक नो उच्छ्वासनिःश्वासक ५, अथवा अनेक उच्छवासक, एक नि:श्वासक, अनेक नो उच्छ्चालक निःश्वासक ६, अधवाअनेक उच्छ्वासक, अनेक निःश्वासक, एक नो उच्छ्वासक निःश्वालक ७, अथवा-अनेक उच्छ्वासक, अनेक नि:श्वासक, अनेक नो उच्छवाल निःश्वासक होते हैं ८। इस प्रकार से त्रिक संयोग में ये आठ भंग होते हैं। एक योग में एक वचनान्त ३, बहुवचनान्त भी ३, ऐसे छह ६, दो के योग में १२, और त्रिक योग में ८ ये बीस २० इस प्रकार सब मिलाकर छन्वीस २६ भंग होते हैं। इस प्रकार से यह सोलहवां 'उच्छ्वास निःश्वासद्वार हैं १६ ।। ઉચ્છવાસ નિશ્વાસથી રહિત (૫) અથવા બધાં ઉચ્છવાસક, એક નિશ્વાસક અને એક ઉચ્છવાસ નિ શ્વાસથી રહિત, (૬) બધાં ઉચ્છવાસક, એક નિ શ્વાસક અને બધાં ઉફવાસ નિ શ્વાસથી રહિત. (૭) અથવા બધાં ઉવાચક, બધા નિશ્વા પ્રક અને એક ઉચછૂપાસ નિશ્વાસથી રહિત. (૮) અથવા બધાં ઉચ્છવાસક બધા નિશ્વસક અને બધાં ઉશ્વાસનિશ્વાસથી રહિત હોય છે. આ રીતે ત્રિકસંગી આંઠ ભાગા બને છે એક એગમાં એક વચનવાળા ૩ અને બહુવચનવાળા ૩ ભાંગ, હિંગમાં ૧૨ ભગા અને ત્રિકોગમાં ૮ ભેગા મળીને કુલ ૨૬ ભાંગા બને છે. આ પ્રકારનું આ ૧૪મું ઉપવાસ નિશ્વાસ દ્વાર છે. ૧૬
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy