SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका शे० ११ उ०१ सू० १ उत्पले जीवोत्पातनिरूपणम् २३७ भवति ३, सातावेदकाच असातावेदकाश्च भवन्ति ४ इत्येवं रीत्या अष्टौ भङ्गा भवन्ति । इति पष्ठ वेदनद्वारम् । ६ । ____ अथ सप्तमम् उदयद्वारमाश्रित्य गौतमः पृच्छति-' तेणं भंते ! जीवा णाणा वरणिज्जस्स कम्मस्स किं उदई, अणुदई ? हे भदन्त ! ते खलु उत्पलस्थाः जीवाः ज्ञानावरणीयस्य कर्मणः किम् उदयिनो भवन्ति ? किंवा अनुदयिनो भवन्ति ? भगवानाह-'गोयमा ! नो अणुदई, उदईवा, उदइणो वा, एवं जाव अंतराइयस्स७' हे गौतम ! उत्पलस्था जीवाः ज्ञानावरणीयस्य कर्मणो नो अनुदयिनो भवन्ति, अपितु उत्पलस्य एकपत्रतायाम् एकत्वात् जीवो ज्ञानावरणीयस्य कर्मणः उदयोवा भवति, द्वयादिपत्रावस्थायां तु अनेकत्वात् ते जीवा उदयिनो वा भवन्ति, एवं रीत्या यावत्-दर्शनावरणीयादारभ्य आन्तरायिकपर्यन्तानां कर्मणां नो अनुदयिनो जीव असातावेदक होता है यह ७ वा भंग है। अनेक जीव सातावेदक और अनेक जीव असातावेदक होते हैं यह आठवां अंग है। इस प्रकार से ये आठ भंग हैं। ___ अव सातवें उद्यद्वार को लेकर गौतम प्रभुसे ऐसा पूछते हैं-'तेणं भंते। जीवा णाणावरणिज्जस्स कम्मस्स किं उदई? अणुदई' हे भदन्त ! उत्पलवर्ती वे जीव ज्ञानावरणीय कर्मके उदयवाले होते हैं या अतुदयवाले होते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम! णो अणुदई, उदईवा उदइणो वा, एवं जाव अंतराइयस्स' उत्पलपती वे जीव ज्ञानावरणीय कर्मके अनुदय-वाले नहीं होते हैं किन्तु जब वह उत्पल एकपत्रावस्था में रहता है तब तक उसमें एक जीव रहता है. अतः वह एक जीव ही ज्ञानावरणीय कर्म के उदयवाला होता है और અને એક જીવ અસાતવેદક હોય છે. (૮) અનેક જીવ સાતવેદક અને અનેક જ અસાતા વેદક હોય છે. આ પ્રમાણે આઠ ભાંગા બને છે सातमा य२नी ५३५९।-गीतम स्वाभाना प्रश्न-" तेणं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं उदई, अणुदई ? ” उ सन् ! ५८स्थ જી જ્ઞાનાવરણીય કર્મના ઉદયવાળા હોય છે કે અનુદયવાળા હોય છે ? ___महावीर प्रभुन त२-" गोयमा ! ड गीतम" णो अणुदई, उदई वा, उदइणो वा, एवं जाव अ तराइयस्स" ते ५२थ वा ज्ञाना१२४ीय मना અનુદયવાળા હોતા નથી, પરંતુ એકપત્રાવસ્થાવાળા ઉત્પલની અપેક્ષાએ તેમાં રહેલો એક જીવ જ્ઞાનાવરણીય કર્મના ઉદયવાળો હોય છે, તથા જ્યારે તે ઉત્પલ અનેક પત્રાવસ્થાવાળું થાય છે ત્યારે તેમાં રહેલા અનેક જી દર્શના
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy