________________
प्रमेन्द्रका टीका श० १० उ० ३ ० ३ भाषाविशेषनिरूपणम्
८९.
इति क्रियते भवति ? अश्वस्य धावनकाले 'खु खु ' इति शब्दोच्चारणे किं कारणमिति प्रश्नः, भगवानाह - ' गोयमा ! आसस्स णं धावमाणस्स हिययस्स य, जगयस्स य, अंतरा, एत्थणं कव्वडरणामं वाए संमुच्छर ' हे गौतम! अश्वस्य खलु धावतः - धावनकाले इत्यर्थः हृदयस्य च यकृतश्च दक्षिणकुक्षिगतोदरावयवविशेपस्य, अन्तरा-मध्ये, अत्र खलु स्थाने कर्बटको नाम वातः सम्मूच्छेति संमूर्च्छनां प्राप्नोति वर्द्धते इत्यर्थः ' जे णं आसस्स धावमाणस्स खु खुत्ति करेइ' येन कारणेन अश्वस्य धावतः 'खु खु' इति शब्दः क्रियते ॥ ०२ ॥
भाषाविशेषवक्तव्यता |
मूलम् - " अह भंते ! आसइस्लामो, सइस्लामो, चिट्टिस्लामो, निसिइस्लामो, तुयहिस्सामो,
"आमंतणि आणवणी, जायणी तहपुच्छणी य पण्णवणी । पच्चक्खाणी भासा भासा इच्छानुलोमा य ॥ १ ॥ अभिग्गहिया भासा, भासा य अभिग्गहंभि बोद्धवा । संसकरणी भासा, बायडमव्वोयडा चेव ॥२॥ " पण्णवणी णं एसान एसा भासा मोसा ? हंता, गोयमा ! आस
ऐसा क्यों करता है ? इसमें क्या कारण है ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा' हे गौतम! 'आसस्स णं' धावमाणस्स हिययस्स य जगयस्स य अंतरा एत्थ णं कन्नड़ए णामं वाए संमुच्छ' दौड़ते हुए घोड़े के हृदय और यकृत में दक्षिणकुक्षिगत उदरावयवविशेष के बीच कर्यटक नामका वायु बढता है। 'जेणं' आसस्स धावमाणस्स खु खुत्ति करेह' जिससे दौड़ता हुआ घोड़ा खु खु ऐसा शब्द करता है || सू०२ ॥ -
એવા અવાજ શા કારણે કરે છે?
भहावीर अलुन। उत्तर- आसस्स णं धावमाणस्स हिययरस य जगयस्स य अतरा एत्थ णं कव्वडए णाम वाए समुच्छइ " हे गौतम! घोडो क्यारे होतो હાય છે, ત્યારે તેના હૃદય અને યકૃતમાંથી (શરીરમાં પેટની જમણી બાજુએ આવેલુ. અંગ—કાળજુ' ) કટક નામને वायु नीडजे छे, “ जेण आस
होडतो घोडे। "भु भु” भेवो शब्दो
घावमाणस्स 'खु खु' त्ति करेइ " ते आये ચ્ચાર કરે છે. !! સ્ ૨ |
भ० १२