SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ भगवती स श्रमणो भगवान महावीरो जमालेरनगारस्य एतमर्थं पञ्चशवानगारैः सार्धम् बहिः जनपदविहरणं नो आद्रियते एतस्मिन्नर्थे नादवान् भवति, नो परिजानाति नानुमोदयति तदर्थस्य भाविदोपवत्वेन उपेक्षणीयत्वात् , अपि तु तूष्णी संतिष्ठते मौनमालम्बते ! ' तए णं से जमाली अणगारे समणं भगवं महावीर दोच्चं पि तच्चं पि एवं वयासो'-तत खलु स जगालिः अनगारः श्रमणं भगवन्तं महावीरं द्वितीयमपि वार तृतीयमपि वार एवं वक्ष्यमाणप्रकारेण अवादीत्-' इच्छामि णं भंते ! तुम्भेहि अमणुन्नाए समाणे पंचहि अगगारसएहिं सद्धिं जाब विहरित्तए ' हे भदन्त ! इच्छामि खलु युष्माभिः भवद्भिरभ्यनुज्ञातः अनुमतः सन् पञ्चभिरनगारशतैः पश्चशतमाधुभिः साम् यावत् वहिः जनपदविहारं विहर्तुम् , बहिर्जनपदे विहर्तुमिच्छामोति भावः, 'तए णं समणे भगवं णीए सचिट्ठइ ' जय इस तरहले विहार करने की आज्ञा जमालि अनगारने प्रदुमहावीरसे मांगी उन्होंने इस बातको आदर नहीं दिया, भाविदोषकी सम्भावना होने के कारण उपेक्षगीय होने से उन्होंने उसकी इस बात को अनुमोदित नहीं किया अतः वे सुनकर मौन रहे, 'तएणं से जमालो अगमारे समणं भगवं महावीरं दोच्चंपि तच्चपि एवं वयोली ' भगवान को अपनी बात पर मौन रहे हुए देखकर अनगार जमालिने श्रमण भगवान महावीर ले पुनः दुवारा भी और तियारा भी ऐसाही कहा-कि-' इच्छामि णं भंते ! तुम्भेहिं अन्भणुनाए समाणे पंचहि अणगारसहि सद्धिं जाव विहरित्तए' हे भदन्त ! मैं आपसे आज्ञा लेकर यह चाहता हूं कि में पांच सौ साधुओं के साथ बाहर देशका विहार करूं'तएणं समणे भगवं महावीरे जमालिस्स अणगारस्स संचिइ" न्यारे "मसी मारे । प्रमाणे विहा२ ४२वानी माज्ञा મહાવીર પ્રભુ પાસે માગી, ત્યારે તેમણે તે વાતને આદર ન કર્યો, ભાવિ દેષની સંભાવના રહેવાને કારણે ઉપેક્ષા કરવા ગ્ય હોવાથી તેમણે તેમ કરવાની અનુમોદના ન આપી, પણ તેઓ મૌન જ બેસી રહ્યા. ___“तएणं से जमाली अणगारे समर्ण भगवं महावीर दोचति तचापि एवं वयासी" न्यारे भगवान महावीरे भने ४ ५ ५ न मायो, त्यारे જમાવી અણગારે બીજી વાર પણ એ જ પ્રમાણે પૂછ્યું અને ત્રીજી વાર ५ मे प्रमाणे पूछयु "इच्छामि णं भंते ! तुभेहि अब्भणुन्नाए समाणे पंचहि अणगारसएहिं सद्व जाव विहरित्तए” महन्त ने आपनी माज्ञा મળે તો ૫૦૦ અણગાર સાથે હું બહારના જનપદમાં વિહર કરવા માગું છું. "तएणं समणे भगव महावीरे जमालिस्स अणगोरस्स दोच्चपि तच्चति एयम
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy