SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ प्रमेयपन्द्रिकाटीका श०९उ०३३सू०१२ जमाले शानिरूपणम् ५६७ करेइ, करेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता एवं जहा उसलदत्तो तहेब पवइओ नवरं पंचहिं पुरिससएहिं सद्धि लहेब जाव सव्वं सानाइयमाइयाई एकारस्सअंगाई अहिज्जइ, अहिजेत्ता बहूहिं च उत्थ छट्टम जाव मालद्धमासखाणेहिं विचित्तेहिं तवोकस्मेहि अप्पाणं भावे माणे विहरइ ॥ सू० १२ ॥ छाया--ततः खलु श्रमणो अगवान महावीरः तं जमालिं क्षत्रियकुमारम् एवम् आदीत् यथाखं देवाजुपिय ! मा प्रतिबन्धं कुरु । ततः खलु स जमालिः क्षत्रियकुमारः श्रमणेन भगवता महावीरेण एवमुक्तः सन् हृष्ट तुष्टः श्रमणं भगवन्तं महावीरं त्रिकृत्यो यावत् नमक्ष्यित्वा उत्तरपौरस्त्यं दिग्मागम् अपकामति, अपक्रम्य स्वयमेव आभरणमाल्यालङ्कारम् अवसुञ्चति । ततः खलु तस्य जमाले क्षत्रियकुमारस्य माता सलक्षणणेन पटशाटकेन आभरणमाल्यालङ्कारं प्रतीच्छति, प्रतीष्य हारवारि यावत् विनिर्मुश्चन्ती विनिर्मुञ्चन्ती जमालिं क्षत्रियकुमारम् एवम् अवादीत्-घटितव्यं जात ! यवितव्यं जात ! परिक्रमितव्यं जात ! अस्मिंश्च खल्लु अर्थे नो प्रमादितव्यम्, इति कृत्वा जमाले क्षत्रियकुमारस्य अम्बापितरौ श्रमणं भगवन्तं महावीरं वन्देते नमस्यतः वन्दित्वा नमस्वित्वा यामेव दिशं प्रादुर्भूती तामेव दिशं प्रतिगतौ । ततः खलु स जमालिः क्षत्रियकुमारः स्वयमेव पञ्चमुष्टिकं लोचं करोति, कृत्वा यत्रैव श्रमणो भगवान् महावीरः तत्रैव उपागच्छति, उपागत्य एवं यथा ऋषभदत्तस्तथैव प्रबजितः, नवरं पञ्चभिः पुरुषशतैः सार्द्ध तथैव यावत् सर्व सामायिकादीनि एकादश अङ्गानि अधीते, अधीत्य बहुभिश्चतुर्थषष्ठा. टम यावतमासार्द्धमासक्षपणैर्विचित्रः तपःकर्मभिरात्मानं भावयन् विहरति ।मु०१२॥ टीका--'सएणं समणे भगवं महावीरे तं जमालिं खत्तियकुमारं एव वयासी'-ततःखलु श्रमणो भगवान महावीर स्तं जमालिं क्षत्रियकुमारम् एवं 'तएणं समणे अगवं महावीरे' इत्यादि । टीकार्थ--'तएणं० वयासी' इसके बाद श्रमण भगवान् महावीरने क्षत्रियकुमार जमालिसे इस प्रकार कहा-'अहालुहं देवाणुप्पिया! मा " तएणं समणे भगवं महावीरे" त्याह-- टी -" तएणं० क्यासी" त्या२मा श्रभा लगवान महावीर क्षत्रियमार भाटान मा प्रभार ४थु-" अहासुइ देवाणुप्पिया मा पडिबंध करेह "
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy