SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे कारणात् एतं खलु जमालि क्षत्रियकुमारं देवानुभियेभ्यो भवद्भ्यो वयं मिक्षा शिष्यरूपां भिक्षा दमः । 'पडिच्छंतु णं देवाणुपिया ! सीसभिक्खं ' हे देवानुप्रियाः । एतां शिष्यरूपां भिक्षां प्रतीच्छन्तु गृह्यन्तु स्त्री कुर्वन्तु भवन्तः।।मु०११॥ मूलम्--" तए णं समणे भगवं सहावीरे तं जमालिं खत्तियकुमार एवं वयासी-अहासुहं देवाणुप्पिया! मा परिवंधं करेह! तएणं से जमालो खत्तियकुमारे समणेणं भगवया महावीरे ण एवं वुत्ते समाणे हद्वतुट्टे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता उत्तरपुरस्थिमं दिसीमागं अवकमाइ, अवक्कमित्ता सयमेव आमरणसल्लालंकारं ओमुयइ । तए णं से जमालिस्स खत्तियकुमारस्त माया हंसलखणेणं पडसाइएणं आभरणमल्लालंकारं पडिच्छइ, पडिच्छित्ता हारवारिजाव विणिम्मुयमाणा--विणिम्भुयमाणा जमालिं खतियलारं एवं वयाली--घढिएवं जाया! जइयव्वं जाया! परिक्रमियनं जाया ! अस्ति च णं अहे णो पमायेयव्यंतिकटु जमालिस्त वत्तियकुमारस्स अम्मापियरो समणं भगवं महावीरं वंदइ, गसंसइ, वंदित्ता णमंसित्ता जामेव दिसं पाउन्सूया तालेव दिसि पडिगया। तए णं से जमालि खत्तियए लयमेव पंचमुष्ट्रिय लोयं दलयामो' इसलिये हमलोग आप देवालुप्रियके लिये क्षत्रियकुमार जमालिको शिव्य भिक्षाके रूप में देते हैं 'पडिच्छं तु णं देवाणुप्पिया। सीसभिक्खं' हे देवानुप्रिय ! आप इस शिषध भिक्षाको स्वीकार करें ॥११॥ एयं णं देवाणुपियाण अम्हे मिक्खं दलयाओ" तथा मे माप वानुप्रियन આ અમારે પુત્ર (ક્ષત્રિયકુમ ૨ જમાલી) શિષ્ય શિક્ષારૂપે અર્પણ કરીએ छीमे. “पडिच्छतु णं देवाणुप्पिया सीसभिक्खं" 3 वानुप्रिय ! मा५ આ શિષ્યશિક્ષાને સવીકાર કરે. સૂ૦૧૧
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy