SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ प्रेमेयचन्द्रिकाठीका श०९उं०३३०११ जमाले र्दीक्षानिरूपणम् ५६३ , , जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति ' ततः खलु तं जमालि क्षत्रिय-कुमारम् अम्वापितरौ पुरतः कृत्वा अग्रतो विधाय यत्रैव श्रमणो भगवान् महावीरें आसीत्, तत्रैव उपागच्छतः, 'उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव नर्मसित्ता एवं वयासी ' -उपागत्य श्रमण भगवन्तं महावीरं त्रि कृत्वो यावत् आदक्षिणप्रदक्षिणं कुरुत आदक्षिणप्रदक्षिणं कृत्वा वन्देते नमस्यतः वन्दित्या नमस्थित्वा एवं वक्ष्यमाणप्रकारेण अवादिष्टाम् - कथितनन्तौ ' एवं खलु संते ! जमाली खत्तियकुमारे अहं एगे पुत्ते इट्ठे कंते जात्र किमंग पुण पाप्तणयाए ' हे भदन्त ! एवं खलु पूर्वोक्तरीत्या जमालिः क्षत्रियकुमारः अस्माकम् एकः पुत्रः अभिलषितः, कान्तः, कमनीयः यावत् मियः, मनोज्ञः, सनोऽमः, इत्यादि, श्रव ताये ! श्रोतुमपि दुर्लभ, किमङ्ग पुनः किमुत वक्तव्यम् दर्शनवायै द्रष्टुम् 'से 'तणं तं जमालि खत्तियकुमार अम्मापिय पुरओ काउ जेणे समणं भगवं महावीरे तेणेव उदागच्छति' इसके बाद उस क्षत्रियकुमार जमालिको उसके मातापिता आगे करके जहां श्रमण भगवान् महावीर विराजमान थे वहां पर आये, उयागच्छित्ता समणं भगव महावीर तिक्खुखो एवं वयासी' वहां आकर के उन्होंने श्रमण भगघान महावीरको सीनवार आदक्षिणप्रदक्षिणपूर्वक चन्दना की नमस्कार किया, वन्दना नमस्कार कर फिर उन्होंने उनसे ऐसा कहा - ' एवं खलु भते ! जमाली खत्तियकुमारे अम्हं एगे पुने, इट्ठे कते, जाच कि. मंग पुणपाणयाए 'हे भदन्त ! यह क्षत्रिय कुमार जमालि हमारे एकही पुत्र है, यह हमें बहुत इष्ट अभिलषित है, कान्त- कमनीय, थावत्प्रिय मनोज्ञ, मनोऽम, इत्यादि पूर्वोक्त विशेषणोंवाला है - लो यह सुन" तरणं त' जमालि खतियकुमार अम्मापियरो पुरओ कार्ड जेणेव समण भगवं महावीरे तेणेव उवागच्छति " ત્યાર માદ ક્ષત્રિયકુમાર જમાલીને આગળ કરીને તેના માતાપિતા श्रमयु भगवान भडावीर यां विराजता हुता, त्यां भाव्यां. " उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमसित्ता एवं वयासी" त्यां भावीने તેમણે ત્રણ વાર દક્ષિણ પ્રદક્ષિણા પૂર્વક શ્રમણ ભગવાન મહાવીરને વઢણુા કરી, નમસ્કાર કર્યાં અને વણા નમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે ४ह्युं -" एवं खलु भवे ! जमाली खत्तियकुमारे अम्हं एगे पुत्ते, इट्ठे, कंडे जाव किमंग पुणपासण्याए ” હે ભગવન્ ! એ ક્ષત્રિયકુમાર જમાલી અમારા એકના એક પુત્ર છે. તે અમને ઘણેા જ ઈષ્ટ (અભિજ્ઞયિત), કાન્ત ( उभनीय ), પ્રિય, મનેજ્ઞ, આદિ પૂર્વોક્ત વિશેષશેવાળા છે. ઉદુમ્મર પુષ્પની જેમ તેની
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy