SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.९३ ३३०११ जमाले दक्षा निरूपणम् ५६१ } जाव निगच्छ ' ततः खलु स जमालिः क्षत्रियकुमारो नयनमालासहस्रैः दर्शक जनलोचनपक्तिसहस्रैः प्रेक्ष्यमाणः प्रेक्ष्यमाणो दरीदृश्यमानः एवं यथा औपपातिके सूत्रे कुणिको राजा प्रतिपादितस्तथैवात्रापि प्रतिपत्तव्यो यावत् वचनमालासहस्रैः अभिस्तूयमानः अभिस्तूयमानः, हृदयमालासह सैरभिनन्द्यमानोऽभिनन्द्यमानः, जनमन समूहैः समृद्विमुपनीयमानो 'जय जय ! नन्देत्यादि पर्यालोचनात् मनोरथमालासह त्रैविस्पृश्यमानो विस्पृश्यर्मानः कान्ति दिव्य सौभाग्यगुणैः प्रार्थयमानः मायमानः, अड्गुलिमाला सहस्रै दश्यमानो दर्श्यमानः, बहूनां नरनारीसहस्राणाम् अञ्जलिमालासहस्राणि दक्षिणहस्तेन प्रतीष्यमाणः प्रतीच्यमाणः स्वीकुर्वन् स्त्री कुर्वन् मन्जु मञ्जुना घोषेण प्रतिबुध्यमानः प्रतिबुध्यमानः वारंवारमनुमोद्यमानः, भवनपक्तिसहस्राणि समतिक्राम्यन् समविक्राम्यन् क्षत्रियकुण्डग्रामस्य पिच्छिज्जमाणे २ एव जहा उबवाइए कूणीओ जाव निग्गच्छइ ' इस तरह औपपातिक सूत्र में वर्णित कूणिकं राजाकी तरह वह क्षत्रियकुमार जमालि दशकजनों की पंक्ति के नयननाला सहस्रोंसे वारम्वार देखनेरूप क्रियाका विषयभूत बनता हुआ क्षत्रिय कुण्डग्राम नगरके बीचोंबीच से निकला यहां जो यावत्पद दिया गया है, उससे इस पाठका संग्रह हुआ है - " वचनमालासहस्रः अभिस्तूयमानः, अभिस्तृयमानः हृदयमालासहस्रैः अभिनन्द्यमानः अभिनन्द्यमान जनमनः समूहैः समृद्धिमुपनीयमानः, जय जय नन्देत्यादि पर्यालोचनात् मनोरथ - मालासहस्रैः विस्पृश्यमानः विस्पृश्यमानः कान्तिदिव्य सौभाग्यगुणैः प्रार्थ्यमानः प्रार्थ्यमानः अङ्गुलिमाला सहस्रैः दर्यमानः दर्यमानः बहूनां नरनारी सहस्राणां अञ्जलिमालासहस्राणि दक्षिणहस्तेन प्रतीष्यमाणः मन्जुमजुना घोषेण प्रतिबुध्यमानः प्रतिबुध्यमानः पारंवार मलुमोद्यमान: સૂત્રમાં વર્ણિત કૃણિક રાજાની જેમ ક્ષત્રિયકુમાર જમાલી પણ પણુ ક્ષત્રિયકુ‘ડગ્રામ નગરને મધ્યમાર્ગેથી નીકળ્યે તે વખતે દશકજનાની હજારો નયનપક્તિ તેની તરફ વારવાર નિરખી રહી હતી. અહી પદ્મ દ્વારા નીચેના સૂત્રપાઠ થતુણુ કરાયેા છે— "" जात्र "" " वचनमालासहस्रः अभिस्तुयमानः २, हृदयमाला सहस्त्र अभिनन्द्यमानः २ जनमनःसमूहैः समृद्धिमुपनीयमानः, जय जय नन्देत्यादि पर्यालोचनात्, मनोरथ मालासह सै. विस्पृश्यमान २ कान्ति दिव्य सौभाग्यगुणै प्रार्थ्यमानः २ अद्धगुजिमालासहस्रै' दर्श्यमान २ बहूनां नरनारीसहस्राणां अजलिमाला सहखाणि दक्षिणहस्ते प्रतीष्यमाणः २, मजुमजुना घोपेण प्रतिबुध्यमानः २ वारभ०-७१
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy