SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे संसारमयोद्विग्न भीतो जन्ममरणानाम्, देवानुप्रियाणामन्तिके मुण्डो भूत्वा अगारात् अनगारितां मजति, तम् एवं खलु देवानुमियेभ्यो वयं भिक्षां दद्मः, प्रतीच्छन्तु खलु देवानुभियाः । शिष्यभिक्षाम् ।। सू० ११ ॥ टीका - तए णं तस्स जमालिस्स खत्तियकुमारस्स खत्तियकुं डग्गामस्स नयरस्त मज्झ मज्झेणं निग्गच्छमाणस्स सिंघाडगतियचउक्क जाव पदे वढवे अत्थस्थिया जहा उनवाए जाव अनिनंदंताय अभित्थुणताय एवं वयासी 'ततः खलु तस्य जमाले क्षत्रियकुमाररय क्षत्रियकुण्डग्रामस्य मध्यमध्येन निर्गच्छतः शङ्गाटकत्रिकचतुष्क - यावत् चत्वरमहापथपथेषु बहवोऽर्थार्थिकाः धनार्थिनो जनाः यथा औपपातिके त्रिपञ्चाशत्तम् सूत्रे यावत् अभिनन्दन्तथ अभिस्तुवन्तश्च एवमवादिपुः तथाहि — कामार्थिकाः शुभशब्दरूप कामार्थिन, भोगार्थिकाः शुभ गन्धादि भोगार्थिनः, लाभार्थिका धनादिलाभार्थिनः किल्लिपिकाः भाण्डादयः, करोटिकाः कापालिकाः, कारवाहिकाः, करएक कार राजदेयं द्रव्यम्, तद्वहन्तीत्येवं शीळा राजकरधारका इत्यर्थः । शङ्खिनः, चक्रिका: चक्रप्रहरणाः कुम्भ " ५५६ ' तरणं तस्स जमालिस्स ' इत्यादि । टीकार्थ - - ' तर णं तस्स जमालिस्म० एवं बयासी ' जय क्षत्रियकुमार जमालि क्षत्रिय कुण्डग्राम नगर के बीचोंबीच से होकर अपनी पूरी विभूति आदिके साथ निकला, तब श्रृंगाटक, त्रिक, चतुष्क यावत्चत्वर, महापथ एवं पथ इन सब मार्गो के ऊपर अनेक धनार्थिजन जैसा के औपपातिक सूत्र ५३ वे सूत्रमें कहा गया है यावत् - कामार्थिजन, भोगार्थिजन, लाभार्थिजन, किल्विधिकजन, कापालिकजन, कारवाहिकजन, शंखीजन, चाक्तिकजन, लाङ्गलिकजन, मुखमाङ्गलिक जन, वईमानजन, पुष्पमानच और मुण्डिकगण ये सब जाकर इकट्ठे हो गये इनमें जो धनी अभिलाषा करनेवाले थे वे धनार्थी थे, शुभ शब्दरूप कामकी अभिलाषावाले जो थे वे कामार्थी थे, शुभ गन्धादिकके जो अभिलाषी थे " तपणं तरस जमालिस " त्याहि टीडार्थ –“ तणं तस्स जमालिस्त एवं वयासी” न्यारे क्षत्रियकुमार જમાલી પેતાની પૂરેપૂરી વિભૂતિ અઢિથી સજ્જ થઈને ક્ષત્રિયકુંડ નગરની वृश्योषस्य थर्धने नी४ज्या, त्यारे क्षत्रियमुउनगरना श्रृगार, त्रि, यतुष्ड, यत्र, મહાપથ અને પથ, એ બધાં માર્ગો પર અનેક ધનાÜજન, કામાજિન ભાગાર્થી ४न, सालार्थीन, द्विविषि४४न, अपासिन, अरवाडि भन, श'जीवन, ચક્રિયજન, લાંગલિકજન, મુખમાંગલિકજન, વન્દ્વમાનજન, પુષ્પમાનવ અને સૂડિકગણુ, એ સૌ એકઠાં થઈ ગયાં (આ બધા લેાકેાનું વર્ણન ઔપપાતિક સૂત્રના ૫૩ માં સૂત્ર પ્રમાણે અહીં આપવામાં આવ્યું છે) જે લેાકેા ધન પ્રાપ્ત કરવાની અભિલાષાથી ત્યાં આવ્યા હતાં તેમને ધનાર્થી કહ્યાં છે. જે લેાકેા શુભ શબ્દરૂપ કામની અભિલાષાવાળાં હતાં, તેમને કામાર્થી કહ્યાં છે, શુભ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy