SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ प्रमैयसन्द्रिकाठी०।०९७०३३सू०११ जमालेर्दीक्षानिरूपणम् ५५९ संवुड्डे, गोवलिप्पड़, कामरएणं गोत्रलिप्पड़, भोगरएणं णोवलिप्पइ, मित्तणाइनियगसणय संबंधिपरिजणेणं, एस जे देवाणुप्पिया ! संसारसउबिरगे भीए जम्मणलरणाणं देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पायइ ! तं एयन्नं देवाणुप्पियाणं अम्हे भिवरलं दलयामो, पडिच्छंतु देवाणुप्पिया ! तीसभिक्खं ॥ सू० ११ ॥ छाया-ततःखलु तस्य जमालेः क्षत्रियकुमारस्य क्षत्रियकुण्डग्रामस्य नगेरस्य मध्यमध्येन निर्गच्छतः शङ्गाटकत्रिकचतुष्क यावत् पथेषु बहवः अार्थिकाः • यथा औपपातिके यावत् अभिनन्दन्तश्च अस्पुत्तिष्ठन्तश्च एवमवादिषुः-जयः जयनन्द ! धर्मेण, जय जयनन्द ! तरसा, जय जयनन्द ! भद्रं तव, अभग्नैः ज्ञानदर्शनचारित्रैः उत्तमैः, अजितानि जय इन्द्रियाणि, जित्याच पालय श्रमणधर्मम्, जितविघ्नोऽपि च वस तत् दे ! सिद्धिपध्ये, निजहि च रागद्वेषमल्लं तपसा, धैर्यधनिकषकक्षः मर्दय अष्ट मंशत्रून ध्यानेन उत्तमेन शुक्लेन अप्रमत्तः, हर आराधनपताकांच धीर । लोक्यरङ्गमध्ये, प्राप्नुहि वितिमिरम् अनुत्तरं केवलं च ज्ञानं, गच्छ मोक्षं परंपदं जिनबरोपदिष्टेन सिद्धिमार्गेण अकुटिलेन इत्वा परीपहचमूम् , अभिभूय ग्राम झण्टोपसगाद, धर्म तग अविघ्नमस्तु, इति कृत्वा अभिनन्दन्तिच अभ्युत्तिष्ठन्तिच ! ततास्वलु जमालिः क्षत्रियकुमारो नयनमालासहसः प्रेक्ष्यमाणः, प्रेक्ष्यमाणः, एवं यथा औपपतिके कूणिको यावत् निर्गच्छति, निर्गत्य यत्रैव ब्राह्मणकुण्डग्राप्तं नगरं, यौ। बडुशालकं चैत्यं तत्रैव उपागच्छति, उपागम्य छत्रादिकं तीर्थंकरातिशयं पश्यति, दृष्ट्वा पुरुषसहस्रोहमानां शिविकां स्थापयति, स्थापयित्वा पुरुपसहस्सोयमानायाः शिविकायाः प्रत्यवरोहति । ततःखलु तं जमालिं क्षत्रियकुमारम् अम्बापितरौ पुरतः कृत्वा यत्रैत्र श्रमणो भगवान् महावीरस्तत्रैवोपागच्छतः, उपागत्य श्रमणं भगवन्तं महावीर त्रि:कृत्वो यावत् नमस्थित्वा एवम् आदिष्टाम्-एवं खलु भदन्त ! जमालिः क्षत्रिय कुमारः अस्माकम् एकः पुत्रः, इष्टः वान्तः, यावत् किमङ्ग ! पुनः दर्शनतया, तत् यथानाम एकम् उत्पलम् वा, पद्मम् वा यावत् पद्मसहस्त्र पत्रं वा, पङ्के जातं जले संवर्द्धितं नोपलिप्यते पङ्करजसा नोपलिप्यते जलरजसा एवमेव जमालिरपि क्षत्रियकुमारः कामैः जातो भोगैः संवद्धितो नोपलिप्यते कामरजमा, नोपलिप्यते मोगरजपा, नोरलिपपते मि त्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन, एप खलु देवानुमियाः।
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy