SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५४४ भगवती स्नाताः सन्तो यावत् कृतवलिकर्माणः कृतकौतुकमङ्गलप्रायचित्ताः एकाभरणवसनगृहीतनियेगाः जमाले : क्षत्रियकुमारस्य शिविकां परिवहन्ति ।' तरणं तस्स जमालिस खत्तियकुमारस्स पुरिससहस्सवाहिणीं सीयं दुरूस्त समा स् वप्पडमा इमे अट्टमंगलगा पुरओ अहाणुपुच्चीए संपट्टिया ' - ततः खलु तरय जमालेः क्षत्रियकुमारस्य पुरुषसहस्त्राह्यां शिविकाम् आरूढस्य सतः पुरतः तत्प्रथमतया तेपां विवक्षितान मध्ये प्रथमतया सर्व प्रथमम् इमानि वक्ष्यमाणानि अष्टष्टमङ्गलानि अष्ट माङ्गल्यवस्तूनि यथानुपूर्व्या यथाक्रम संप्रस्थितानि गन्तुं प्रवृत्तानि ' तं जहा- सोत्थिय सिरिवच्छता व दपणा' तद्यथा-स्वरितकम्, श्रीवत्सः यावत् नन्द्यावर्तम्, वर्द्धमानकम् भद्रासनम् कलशो, मत्स्य चित्रम् दर्पणः । तयाणंतरं चणं पुन्नकलसभिंगारं जहा उनवाए जाव गगणतन्त्र मणुलिहंती पुरओ अहाणुपुन्त्री ए युवा पुरुषोंने जो स्नात और कृतबलिकर्मा थे, एवं कृत, कौतुक मंगलवाले थे, तथा समान आभरण धारण करने वाले और वनवाले थे, उन सहस्रजनोंने जमालि क्षत्रिय कुमारकी पालखीको उठा लिया 'तपणं तस्स जमालिस्स खत्तियकुमारस्प पुरिस सहरसवाहिणी सीयं दुरूढस्त समाणस्त तप्पढमयाए इमे अ मंगलगा पुरओ अहाणुपुन्वीए संपट्टिया पुरुष सहस्रवाहिनी पालखी पर आरुढ हुए उस क्षत्रियकुमार जमालिके पालखी आगे सबसे पहिले ये आठ मंगल द्रव्य यथाक्रम संपस्थित हुए- ' तं जहा ' जैसेसोत्थियसिरिवच्छ जाव दष्पणा' स्वस्तिक, १ श्री वत्स २, नन्दिकावर्त ३, बर्द्धमानक ४, भद्रासन ५, कलश, चित्रकी मच्छलियाँ, दर्पण ८, ' लघाणंतरं च णं पुन्नकलसभिंगारं जहा उववाइए जाय गगण તથા એક સરખાં વસ્ત્રાભૂષા ધારણ કરીને આવેલા સમાન દેખાવ, સમાન ઉપર આદિથી યુક્ત તે શ્રેષ્ઠ ૧૦૦૦ યુવાનેએ વિનયપૂર્વક તેમની આજ્ઞાના સ્વીકાર કરીને ક્ષત્રિયકુમાર જમાલીની પાલખી ઉપાડી લીધી ,, " तरणं तरस जमालिस खत्तियकुमारस्स पुरिसहस्वाहिणी सीयं दुरुदस्स समाणस्य तपढमयाए इमे अदृट्ठ मंगलगा पुरओ अहाणुपुपीए सपट्टिया સહસ્ર પુરુષા વડે વહન કરાતી ક્ષત્રિયકુમાર જમાલીની તે પાલખીની આ ગળ સૌથી પહેલાં નીચે પ્રમાણે આઠ મગલ દ્રવ્યે અનુક્રમે ચાલવા લાગ્યા-એટલે કે તે અઠે દ્રવ્યેને હાથમાં લઈને તેમને વર્ષન કરનારા માણસે ચાઢવા साग्या. 'जहा " ते आठ मंगल द्रव्यानां नाभ - " सोत्थिय सिविच्छ जोव दूप्पणा ” ( १ ) स्वस्ति, ( स्वस्ति विशेष ) ( २ ) श्री वत्स (3) नन्हिठावर्त ( अमरनो स्वस्ति ) (४) वर्द्धमान, (५) मद्रासन, (९) ४सश (७) सित्रनी भरछी, (८) दर्पयु, “ तयाणतरं च ण पुन्नकलसभिंगार जहा उत्रवाइए 66
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy