SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ५२६ भगवती सूत्रे दत्ता अद्धहार पिणति, अद्धहारं पिणद्वेत्ता, एवं जहा सूरियाभरस अलंकारो तहेव जाव चित्तं रयणसंकडुकंड मउडं पिणद्वेति' नासानिःश्वासवात वाह्यम् नासिकानिश्वासवायुत्पाटनीयम् अति लघुस्वात् चक्षुर्हरं नयनानन्दजनकम्, वर्णस्पर्शयुक्तम् प्रधानवर्णस्पर्शयुक्तम्, इयलाला पेलवातिरेकम् - इयलालावत् अश्वसुखफेनवत् पेलवं कोमलम् अतिरेकेण अतिशयेन यत्तत्तथा, धवलं शुभ्रम्, कनकखचितान्तकर्म - कनकेन सुवर्णेन खचितं जटितम् अन्तयोः अञ्चलयोः कर्म-वान लक्षणं यस्य तत्तथा, महार्ह - बहुमूल्यकम्, हंसलक्षणपटशाटकम् हंसवत् धवलं पट्टवस्त्र परिधापयतः परिधाप्य हारम्, अष्टादशसरिकायुक्तम् हारं पिनह्यतः परिधापयतः, अर्द्धहारं पिना, अर्द्धहारं नवसरिकयुक्तं हारं पिनह्यतः परिधापयतः, अर्द्ध हारं पिना एवं रीत्या यथा सूर्याभस्य अलङ्कारो वर्णितस्तथैव अत्रापि वक्तव्यः यावत्, तथाच तत्र - एकावली पिनह्यतः, एवं मुक्तावलीम्, कनकावली, रस्नालम्, अदान, केयूराणि, कनकानि त्रुटिकानि, कटिकम् दशमुद्रिकानन्तकम्, वक्षः सूत्रम्, मुखीम्, कण्ठमुखीम् कुण्डले चूडामणि प्रालम्बम् इति । तत्र - एकावली - विचित्रमणिकमयी, मुक्तावली - केवलमुक्ताफलमयी, कनकावली - वस्त्रको पहिरानेके बाद उन्होंने उसे अठारह लरका हार पहिराया, अर्द्धहार नौ लरका हार पहिराया, इस तरहसे जैसे सूर्याभदेव के अलंकारका वर्णन किया गया है, उसी तरहके अलंकारका वर्णन यहाँ पर भी जानना चाहिये । तथा च - अर्द्धहार पहिरानेके बाद फिर उन्होंने उसे एकावली पहिराई, मुक्तावली, कनकावली, रत्नावली, अंगद, केयूर, कनक, त्रुटिक, कटिसूत्र, दशमुद्रिका, अनंतक, वक्षःसूत्रक, मुखी, कण्ठमुखी, कुण्डल, चूडामणि और प्रालम्ब पहिराया. नाना प्रकारके मणियों का बना होता है, वह एकावली है, केवल मोतियोंकी जो बनी પણ ઘણુ જ મૂલ્યવાન હતુ વસ્ત્ર પહેરાવીને તેમણે તેને અઢાર સરેા હાર પહેરાવ્યે અને નવસરે હાર પહેરાચે. જમાલીતા અલકારા વધુન સૂર્યાભદેવના અલંકારાના વર્ણન જેવુ‘જ સમજવુ'. જેમકે અ હાર પહેરાવ્યા પછી તેમણે તેને એકસરેા હાર પહેराव्या, भुक्तावलि, उनावसि, रत्नावसि, मगह, यूर, उनऊ, त्रुटिङ, टिसूत्र, दृशमुद्रिभ, अनत४, वक्षःसूत्र, भुखी, भुणी, डुडस, यूडामणि अने પ્રાલમ્બ પહેરાવ્યાં. વિવિધ પ્રકારના મણિએના હારને એકાલિ કહે છે મોતીઓમાંથી જ ખનાવેલી માળાને મુક્તાવલિ કહે છે. સુવણુ અને શુ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy