SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ भंगवतीसूत्र ततः ख तस्य जमालेः क्षत्रियकुमारस्य पिना कौटुम्बिफपुरुपान् शब्दयति, शब्दायित्वा एवम् अवादीत्-क्षिनमेव भो देशानुप्रियाः । श्रीगृहात त्रीणि शतसहप्राणि गृहीत्वा द्वाभ्यां शतसहस्राभ्यां कुत्रिकापणात् रजहरणं च प्रतिग्रहं च आन. यत, शतसहस्रेग काश्यपकं च शब्दयन । नतः खलु ते कौटुम्बिकम्पाः जमाले क्षत्रियकुमारस्य पित्रा एपम् उक्ताः मातः हृट टाः कातल गायन मतिश्रय क्षिप. मेव श्रीगृहान् त्री गिश नम हस्राणि तथैव यावर कारपरकं शब्दयन्ति । ततः खलु स काश्यपको जमाले क्षत्रियकुपारस्य मित्रा कौटुम्बि कपुरुषैः शब्दायितः सन् हरस्तुष्टः स्नानः कृतवलिकर्मा यावत् विभूषितशरीरः, यत्रैव जमालेः क्षत्रियकुमारस्य रिता तत्रै उपागच्छति, आगत्य करतल यावत् कुत्ता जमालेः क्षत्रियकुमारस्य पितरं जयेन विजयेन वद्वैयति, वयित्वा एवम् अपादीत-संदिशन्नु खल देशानु. ग्रियाः यत् मरा करणीयम् । तन' खछु नस्प जनालेः क्षत्रियकुमारस्य पिता त काश्पपकम् एम् आदी - देवानुप्रियः । जसले क्षतिपकुमारस्प परेण य. स्नेन चातुरझुलवर्नान् निष्क्रमणप्रायोग्यान् अग्रके गान् प्रति कल्पप । ततः खलु स काश्यपो जमाले क्षत्रियकुमारस्य पित्रा एवमुक्तः सन् हुतुष्टः करतठयावत् एवम् स्वामिन् ! तथेत्याज्ञया विनयेन वचनं प्रतिशगोति, प्रतिश्रुत्य सुरभिगा गन्धोदकेन हस्तपादम् प्रक्षालयति, प्रक्षाल्य शुद्रया अष्टपटलया मुखवस्त्रिकया मुखं वध्नाति, मुख वन्धित्वा जमाले. क्षत्रियकुमारस्य परेण यत्नेन चतुरङशुकवर्जान निष्क्रमणप्रायोग्यान् अग्रकेशान् कल्पयति । ततः खलु सा जमालेः क्षत्रियकुमारस्य माता सलक्षणेन पटशाटकेन अग्रकेशान् प्रतीच्छति, प्रतीष्य सुरभिणा गन्धोदकेन प्रक्षालयति, पक्षाल्य अग्णैः वरैः गन्धैः माल्यैः अर्चयति, अर्चयित्वा शुद्धवस्त्रेण व नाति, बवा रत्नकरण्ड के प्रक्षिपति, प्रक्षिप्य हारवारिधारा-सिन्धुबार-च्छिन्नमुक्तावलिपकाशानि सुतवियोगदुःसहानि अभूणि विनिमुश्चन्ती२ एवमवादोत् एप खलु अस्माकं जमालेः क्षत्रियकुमारस्य बहुपु तिथिषु च पर्वमु च उत्सवेषु च, यज्ञेषु च क्षणेषु च अपश्चिमं दर्शनं भविष्यति, इति कृत्वा उच्छीर्षकमूले स्थापयाति ॥मू० ९॥ __टीका-अथ जमालेः क्षत्रियकुमारस्य दीक्षाग्रहणवक्तव्यतामाह-'तएणं तस्म' इत्यादि । 'तए णं तस्स जमालिस खत्तियकुमारस्स पिया कोडविय 'तएणं तस्स जमालिस्स' इत्यादि । टीकार्थ-इस सूत्र द्वारा सूत्रकारने क्षत्रियकुमार जमालिकी दीक्षा " तएणं तस्स जमालिस्स" त्यालટીકાથ– ક્ષત્રિયકુમાર જમાલીના દીક્ષા મહત્સવની તૈયારીઓનું સૂત્રકારે
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy