SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ प्रेमयन्द्रिकाटी०।०९४०३३सू०९ जमालेदीक्षानिरूपणम् बंधित्ता जमालिप्त खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलबजे निक्खमणप्पाउग्गो अग्गकेसे कप्पइ । तए णं सा जमालिस्स खत्तियकुमारस्स माया हंसलक्खगणं पडसाडएणं अग्गकैसे पडिच्छइ, पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ, पक्खालेत्ता अग्गेहि, वरेहि, गंधेहिं, मल्लेहिं अच्चेइ, अच्चित्ता, सुद्धवत्थेणं बंधेइ, बधित्ता रयणकरंडगंसि पक्खिबइ, पक्खिवेत्ता हारवारिधारासिंदुवारछिन्नमुत्तावलिप्पगासाई, सुयवियोगदूनहाई अंसूई विणिम्मुयमाणी विणि मुयमागी एवं वयासी-एस णं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु तिहीसु य पदणीसु। य उस्सवेसु य जन्नेसु य छणेसु य अपच्छिमे दरिसणे भविस्सइ तिकडे उस्सीसगमूले ठवेइ ॥ सू० ९॥ छायाः-ततः खलु तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्विकपुरुपान शब्दयति, शब्दयित्वा एवम् अनादीत्-क्षिप्रमेव भो देवानुप्रियाः ! क्षत्रियकुण्डग्राम नगरं साभ्यन्तरवाह्यम् आसिक्तमार्जितोपलिप्तं शृङ्गाटकत्रिकचतुष्कचत्वरचतुर्मुखमहापथपथेषु यथा औपपातिके यावत् प्रत्ययन्ति ? ततः खलु तस्य नमालेः क्षत्रियकुमारस्प पिवा द्वितीयमपि कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अनादोत्-क्षिप्रमेव भो देवानुपिग ! जमालेः क्षत्रियकुमारस्य महार्थम् , महाय॑म् , महाईम् , विपुलम् , निष्क्रमणाभिषेकम् उपस्थापयत । ततः खलु ते कौटुम्बिकपुरुषास्तथैव यावत् प्रत्यर्पयन्ति । ततः खलु तं जमालिं क्षत्रियकुमारम् अम्बापितरौ सिंहासनवरे पौरस्त्याभिमुखम् निषीदयतः निषध अष्टशतेन सौवणिकानां कल शानाम् एवं यथा राजपनीये यावत् अष्टशतेन भौमानां कलशाना सर्वद्धर्चा यावत् रवेण महता महता निष्क्रमणाभिपे केग अभिषिञ्चतः, अभिपिच्य करतलयावत् जयेन विनयेन वर्द्धयतः, चयित्वा एवम् आदिष्टाम्भण जात ! किंदमः ? किं प्रयच्छामः ? केन वा तव अर्थः ? । ततः खलु सज. मालिः क्षत्रियकुमारः अम्बापितरौ एवम् अवादीत्-इच्छामि खलु अम्बतातौ ! कृत्रिकापणात् रजोहरणं च प्रतिग्रहं च आनाययितुं काश्यपकं च शब्दयितुम् ।
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy