SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्र ___ छाया - ततः खलु तं जमालि क्षत्रियकुमारम् अम्बतातौ यदा ना शक्नुत:-विषयानुलोमाभि बहुभिनाख्यापनाभिश्व, प्रज्ञापनाभिश्च, संज्ञापनाभिश्च, विज्ञापनाभिश्च, आख्यातुं वा, प्रज्ञापयितुं वा, संज्ञापयितुं वा, विज्ञापयितुं वा, तदा विषयप्रतिकुलाभिः संयमभयोवेजनकरीभिः प्रज्ञापनाभिः प्रज्ञापयन्तौ एवमादिष्टाम् एवं खलु जात ! निर्ग्रन्थं प्रबचनं सत्यम् अनुत्तरम् केवलं यथा आवश्यके यावत् सर्वदुःखानामन्तं कुर्वन्ति, अहिरिव एकान्तह ष्टिकम् , क्षुरइव एकान्तधारम् , लोहमया यवाः चर्वयितव्याः, वालुका काल इव निःस्वादम, गङ्गेश्व महानदी प्रतिस्रोतो गमनतया, महासमुद्र इव भुनाभ्यां दुस्तरः, तीक्ष्णं क्रमितव्यम् , गुरुकं लम्बयितव्यम् असिधारकं व्रतम् चरितव्यम् , नो खल्लुकल्पते जात ! श्रमणानां निर्ग्रन्थानाम् आधार्मिकमिति बा, औंदेशिकमिति वा, मिश्रजात. मितिवा, अध्यवपूरकमिति वा, पूतिकृतमिति बा, क्रीतमितिवा, प्रामित्य मिति वा, आच्छेयमिति वा, अनिःसृष्टमितिवा, अभ्यामिति वा, कान्तार भक्तमितिवा, दुर्भिक्ष भक्तमिति बा, ग्लानभक्तमितिवा, वादलि काभक्तमितिवा प्राघूर्णकभक्तमिति वा, शय्यातरपिण्ड मिति वा, राजपिण्ड मितिवा, मूलक भोजनमितिवा, कन्दभोजनमितिबा, फल भोजनमिति वा, वीजभो ननमितिवा, हरितभोजनमितिवा, भोक्तुं वा, पातुं वा, त्वं च खलु जात ! सुख समु. चितः, नो चैव खलु दुःखसमुचिता नाल शीतं, नालमुष्णम् , नालंक्षुद् नालं पिपासम् , नालं चौरान् , नालं व्यालान् , नालं दंशान् , नालं मशकान् , नालं वातिकपैत्तिकश्लेष्मकसन्निपातान् विविधान् रोगातवान्, परिपहो रसर्गान् उदीर्णान् अधिसोहुम्, तत् नो खलु जात ! वयम् इच्छामस्तव क्षणमपि विप्रयोगम् , तत् आस्व तावत् जात ! यावत् तावत् वयं जीवाम ततः पश्चात् अस्मासु यावत् प्रत्र जिष्यसि । ततः खलु स जमालिः क्षत्रिपकुमारः अभ्यापितरौ एवम् अवादीत्तथापि खलु तत् अम्बतातौ ! यत् खलु यूयं माम् एवं वदथ, एवं खल्ल जात ! निम्रन्थं प्रवचनं मत्यम् अनुत्तरं केवलम् तदेव यावत् प्रजिष्यसि, एवं खलु अम्बतातौ ! निन्थप्रवचनं क्लीवानां कातराणाम् , कापुरुषःणाम् , इहलोकपतिबद्धानां परलोकराझमुखानां विषयवृष्णिकाणाम् दुरनुचरम् प्राकृतजनस्य धीरस्य निश्चितस्य व्यासितस्य नो खलु अत्र किञ्चिदपि दुष्करं करणतया, तत् इच्छामि खलु अम्बतातौ! युष्माभिरभ्यनुज्ञातः सन् शमणस्य भगवतो महावीरस्य यावत् प्रवजितुम् । ततःख जमालिं क्षत्रियकुमारम् अम्बापित्तरौ यदा नो शक्नुवन्तः विषयानुलोनामिश्च. विषयपतिकूलाभिश्च बहोभिश्व आख्यापनाभिथ प्रज्ञापनाभिश्व, संज्ञाएना. भिश्च, विज्ञापनाभिश्च आख्यापयितुं दा, यावत् विज्ञापयितुं वा तदा अकामकमेव जमाले क्षत्रियकुमारस्य निष्क्रमणम् अन्वमन्येताम् ।। मू० ८ ॥
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy