SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४४० भगवती सूत्रे - प्रोक्तम् अनिष्टाम् अवाञ्छिताम् अकान्ताम्- अंकमनीयाम्-अभियाम्, मनसोऽ प्रीतिकरीम अमनोज्ञाम्-न मनसा ज्ञायते सुन्दरतयेति अमनोज्ञा ताम् अमञ्जुलामत्यर्थः अपनोऽमाम्, न मनसा अस्पते गम्यते पुनः पुनः संस्मरणेनेति अमनोऽमा, ताम् - मनःप्रतिकूलामित्यर्थः अश्रुतपूर्वाम् पूर्व कदाचिदपि न श्रुताम् एतादृशीं गिरं वाचं श्रुत्वा निशम्य स्वेदागत रोमकूपमगलविलीनगात्रा' स्वेदेन आगतेन रोमकूपेभ्यो निर्गतेन मगलन्ति-क्षरन्ति विलीनानि च विलग्नानि - आभूतानि गात्राणि शरीरावयवानि यस्याः सा तथा, सोगमरपवेवियंगमंगी नित्तेया, दीनविमणत्रयणा' शोकभरम वेपिताङ्गाङ्गी शोकभरेण मवेपितं मकम्पितमङ्गम यस्याः सा तथा निस्तेजाः मनारहिताः, दीनविमनो वदना, दीनस्येव त्रिमनस इत्र वदन यस्याः सा तथा 'करयलमलियन कमलमाला ' करतलमर्दिता कमलमालेव ज्योंही अपने पुत्रकी उस अनिष्ट, अकान्तं, अप्रिय, अमनोज्ञ और अ मनोम अतपूर्व उस वाणीको सुना और उस पर विचार किया कि तुरनही उसका मारा शरीर पसीने से तर हो गया, वह उसकी वाणी उसे अनिष्ट इसलिये कही गई है, कि वह ऐसी उनकी वाणी को सुनना पसंद नहीं करती थी पसन्द नहीं होनेके कारणही वह उसे अकान्तंएवं अप्रिय प्रतीत हुई-मनको प्रिय नहीं लगी इसीलिये वह उसे सुन्दररूपसे जंची नहीं, मनके प्रतिकूल पडी ! अपने वेटेके सुख से इसके पहिले उसने कभी भी ऐसी बात नहीं सुनी थी, अन्तः वह उसे अश्रुत पूर्व लगी. 'सोग भरपवेवियंग मंगी नित्तेया, दीणविमणवयणा' उसका हरएक अङ्ग शोककी प्रबलतासे कंप उठा, शरीर उसका निस्तेज हो गया- अपनी स्वाभाविक प्रभासे रहित हो गया - दीनके जैसा उसका અપ્રિય, અમનેજ્ઞ, અને અમનેામ તથા અશ્રુપૂર્વ વાણી સાભળી અને તેના ઉપર વિચાર કર્યાં, ત્યારે તેનું આખું શરીર પરસેવાથી તરમેળ થઈ ગયું. જમાલીની વાણી તેને અનિષ્ટ લાગવાનું કારણુ એ છે કે તેને પેાતાના એકના એક પુત્ર દીક્ષા લે એ વાત ગમતી ન હતી. પસ' નહી પડવાને કારણે જ તે વાત તેને અકાન્ત અને અપ્રિય લાગી એ વાત તેના મનને નહીં રુચવાને કારણે તેને અમનેજ્ઞ કહી છે. પેાતાના પુત્રના મુખથી આ डेली ही सांभणी न हती, तेथी ते वातने श्रुतपूर्व ही छे, " सोगभर पवेवियां गमगी नित्तेया, दीणविमणवयणा ” તેનું પ્રત્યેક અંગ શેકની अमળતાને લીધે કપી ઉઠયું, તેનું શરીર નિસ્તેજ (સ્વાભાવિક પ્રભાથી રહિત ) પ્રકારની વાત તેણે
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy