SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ प्रका डी० श०९ उ ०३३०५ जमालिचतव्य निरूपणम् ३३९ ताओ ! तुमेहिं अभणुन्नाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुड़ेभविता अगाराओ अणगारियं पन्नइत्तए ' हे अम्बतात ! ततः खलु तदनन्तरम् अहं संसारमयोद्विग्नः - संसारभीतिव्याकुलः जन्मजरामरणेभ्यो भीतोऽस्मि, तत् तस्मात् कारणात् इच्छामि अभिवाञ्छामि खलु हे अम्वतानौ ! युष्माभिः अभ्यः नुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्तिके मुंडो मुण्डितो भूत्वा अगोरात् गृहात् निर्गत्य - गृहादिकं परित्यज्य अनगारिकतां प्रव्रज्यां ग्रहीतुमिच्छामि " इति पूर्वेणान्वयः । ' तरणं सा जमालिम्स खत्तियकुमारस्स माया तं भणि अकंत अप्पियं अमणुन्नं अमणामं अस्सुयपुत्रं 'सोच्चा, निसम्म सेयागयरोम कूपनविलगत्ता' ततः खलु सा जवालेः क्षत्रियकुमारय मांता तां जमादिसमाणे समणस्स भगवओ महावीरस्स अलिए मुंडे भत्ता अग राओ अणगारयं पवइन्सए ' हे मातापिता । मैंने श्रमण भगवान महाarth पास धर्मका श्रवण किया है, वह धर्म मुझे इष्ट (अभिलषित) और विशेष रूप में इष्ट (अभिलषित) हुआ है, अतः मैं चाहता हूं कि मैं उसे अपने जीवन में उतारू - क्योंकि मैं अब संसार के भयसे व्याकुल हो चुका हूं | अतः जन्म, जरा और मरणसे त्रस्त हुआ मैं हे मानापिता ! यह चाहता हूं कि आपसे आज्ञा प्राप्त कर श्रमण भगवान् के पास इस गृहस्थावस्थाका परित्याग करके संयम धारण कर लू । 'तए णं सा जमालिस खन्तियकुमारस्य माया तं अणि अकंतं, अलियं, अॅमणुन्नं, अमणामं, अस्सुयपुत्रं गिर सोच्चा, निसम्भ, सेयागयरोमकूव पगलंतविलीणगत्ता ' इस प्रकार से क्षत्रियकुमार जमालिकी माताने समणस्स भगव महावीरस्य अतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए હૈ માતાપિતા ! મેં શ્રવણુ ભગવાન મહાવીરની સમીપે ધમનું શ્રવણુ કર્યુ છે. તે ધર્મ મને ઈષ્ટ ( અનિલષિત ) અને અતિશય ઇષ્ટ તથા રુચિકર લાગ્યું છે, તેથી હુ તેને જીવનમાં ઉતારવા માગું છું. હું સસારના ભયથી વ્યાકુળ થઈ ગયા . જન્મ, જરા અને મરણના દુઃખાથી ઉદ્વિગ્ન થયેલા હું આપની આજ્ઞા લઈને શ્રમણુ ભગવાન મહાવીરની સમીપે દીક્ષા અંગીકાર કરીને ગૃ, स्थापस्थानी त्याग हरीने अशुभारावस्था धारा ४२वा भागु छ 'तपण' या जमालिस स्वत्तियकुमारस्स माया त अणि, अक्षत, अम्पियं, अमणुन्नं, भ्रमणामं, अयपुब्वं, गिर सोचा, निम्म्म, सेयागयरोमकूपगळंत विक्रीणगत्ता " ક્ષત્રિયકુમાર જમાલીની માતાએ જ્યારે પેાતાના પુત્રની તે અનિષ્ટ, કાન્ત, "" · 2 t
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy