SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४३४ . . . . . . भगवती क्षत्रियकुमारम् एवमवादीत् त्वमसि खलु जान ! आवयोरेकः पुत्रः, इष्टः कान्तः, मियः, मनोज्ञः, मनोऽमः, स्थैयः, विश्वसित:, संमतः, बहुमतः, अनुमतः, भाण्ड. फरकण्डकसमानो रत्नम् रत्नभूतः, जीवितोत्सविका, हृदयानन्दजननः, उदुम्बरपुष्यमिव दुर्लभः श्रमणताये, किमङ्क पुनर्देशननायै, तन् नो खलु जात । वयम् इच्छाम साव क्षगमपि विप्रयोगम् , तत् आस्व तावत् जात ! यावत् तावत् वयं जीवामः, ततः पश्चात् अस्मा · कालातेषु सत्सु परिणतययाः वर्द्धितकुलवंशतन्तुकार्ये निरपेक्षः श्रमणस्य भगवतो महावीरस्य अन्तिके मुण्डो भूत्वा अगारात् अनगारिता मंत्रजिष्यसि ॥,सू० ५ ॥ - . — टीका-अथ जमालेः क्षत्रियकुमारस्य भगवतः समीपे दीक्षाग्रहणवक्तव्यतामाह-'तएणं से ! इत्यादि, 'तए णं से जमालो खत्तियकुमारे समणेणं भगवया, महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं तिक्खुतो जाव नमंसित्ता तमेव चाउग्घंटे आसरई दुरूहेइ ' ततः खलु सः जमालिः क्षत्रियकुमारः श्रमणेन भगवता महावीरेण एवं पूर्वोत्तरीत्या उक्तःसन् हृष्टतुष्टोऽत्यन्त हर्पतोप समन्वितः श्रमणं भगवन्तं महाबोरं त्रिकृत्वो यावत्-आदक्षिणं कृत्वा प्रदक्षिणं वन्दते नमः '- 'तएणं से जमाली खत्तिय कुमारे इत्यादि टीकार्थः इस सूत्र मारा सूत्रकारने क्षत्रियकुमार जमालिकी भगवान् के समीप दीक्षा ग्रहण की वक्तव्यताका प्रतिपादन किया है-'तएणं से जमाली खत्तियकुमारे समणेणं भगवथा महावीरेणं एवं वुत्ते समाणे हहतुडे समण भगवं महावीरं तिक्खुत्तो जाव नमंसिता तमेव चाउ घंटं आसरहं दुरूहेइ' श्रमण भगवान्. महावीरने जय क्षत्रियकुमार जमालीसे दीक्षा लेने में विलम्प मत करो-ऐसा कहा-तय यह बहुत हर्षित हुआ और आनंदित चित्त होकर उसने श्रमण भगवान् महा सीरको तीन बार प्रदक्षिणा पूर्वक-चन्दना की. नमस्कार किया. वन्दना * ટીકાર્યું આ સૂત્ર દ્વારા સૂત્રકારે ક્ષત્રિયકુમાર જમાલી પ્રવ્રયા લેવા માટે તેના માતાપિતાની અનુમતિ કેવી રીતે મેળવે છે, તે વાત પ્રકટ કરી છે. "तपणं से जमालि सत्तियकुमारे समणेणं भगवया महावीरेणं एव' वुत्ते प्रमाणे हतढे समणं भगव महावीर तिम्खुत्तो जाव नमंसित्ता तमेव चाउग्घट' आयरह -दुराशेइ " च्यारे श्रमय भावान महावीर क्षत्रियभार भालीन घु, elan લેવામાં વિલંબ કરશે ની, ત્યારે તેને ઘણું જ હર્ષ અને સ તેષ થી. તેણે પુલકિત હૃદયે ત્રણ વાર પ્રદક્ષિણાપૂર્વક શ્રમણ ભગવાન મહાવીરને વંદg , કરી અને નમસ્કાર કર્યા. વંદણા નમસ્કાર કરીને તે જ્યાં પિતાને ચાર
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy