SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टी० २०९ ९० ३३ सू०४ जमालिवक्तव्यनिरूपणम् ४२५ सर्वालङ्कारविभूषितो. मज्जनगृहात्। 'स्नानागारात् , प्रतिनिष्क्रामति-निर्गच्छति, “पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव चाउग्घंटे आसरहे, तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंटं आसरहं दुरूहेइ' मज्जनगृहात् प्रति निष्क्रम्य निर्गत्य, यत्रैव वाह्या उपस्थानशाला आसीत् , यत्रैव' चातुर्घष्टश्चतुर्घण्टोपेतः अश्वरथः आसीत् । तत्रैव उपागच्छति, उपागत्य चातुर्घण्टम् अश्वरथम् आरोग इति दुरूहित्ता सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरपंहकरवंदपरिविखत्ते' आरु सकोरण्टमाल्यदाम्ना कोरण्टनामकपुष्पविशेषमाल्य दाम्ना सहितेन छत्रेण ध्रियमाणेन, महता बृहता' भकारेण भटानां महाभंटानां चटकरवन्तः विस्तारवन्तो ये पहेकरा समूहास्तेषां वृन्देन परिक्षिप्तः परिवेष्टितः संन् ' खत्तियकुण्डग्गामे नगरेमझ मज्झेणं , निग्गच्छइ' क्षत्रियकुण्डग्रामस्य उपलिप्त हो रहा है, तथा समस्त अलंकारोंसे, जिसकी शारीरिक-शोभा खूब पढ़ रही है, ऐसा वह जमालि स्नान घरसे बाहर निकला 'पडिनिक्खमित्ता' बाहर निकल कर फिर वह . 'जेणेव . घाहिरिया उवद्वाणसाला' जहां अपनी उपस्थान शाला थी और जेणेव चाउग्घंटे आसरहे ' जहां चार घंटोंवाला वह अश्वरथ रखा था 'तेणेव उवागच्छई' वहाँ पर आया-वहां आकर वह उस चातुर्घट रथ पर सवार हो गया 'दुरुहिता सकोरंट मल्लदामेणं छत्तेण धरिज्जमाणेणं महया भङचडगर पहकरविंद परिक्खित्ते' 'सवार होतेही उसके ऊपर छत्रधारियोंने कोरट पुष्पोंकी मालासे युक्त छत्र तानं दिया, सार्थमें बडे २ योधा ओंका समूह हो गया-इस तरह इन सबसे घिरा हुआ वह जमालि 'खत्तियकुंडग्गामे नयरे मज्झं मज्शेणं निग्गच्छइ' क्षत्रियकुण्ड"રના અંગોવાળ તથા સમસ્ત અલંકારથી વિભૂષિત શરીરવાળો તે ક્ષત્રિયકુમાર भादी स्नानगडमाथी मानीvो. पडिनिक्खमित्ता" त्याथी महार ना। जान “जेणेव बाहिरिया उवदाणसाला" ज्यां तेनी मा ५स्थान wal (समालवन) हुता, “जेणेव चाउघंटे आसरहे" यां यार घडीवाणत मश्वरथ लो तो, " तेणेव उवागच्छइ." त्यो त मा०या. त्या भावात २५३२ मंसी गया. “ दुरुहित्ता संकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं भडचडगरपहकरविंदपरिक्खित्ते" व ते २थी संपार थयो तरतर છત્રધારીઓએ તેના મસ્તક પર કેટ પુષ્પની માળાથી યુક્ત છત્ર ધારણ કર્યું અને અનેક ચઢાઓનો સમૂહ તેની સાથે સાથે ચાલવા લાગ્યા मा शत भनी 43 रायसा क्षत्रियभार मानी " स्खचियकुंडगामे नयरे मझमझेणं निग्गच्छइ" क्षत्रिय याम नानी २२ वरये यननीयो. भ०-५४
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy