SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्रमैन्द्रिका टी०प०९४०३३ ० ४ क्षमालिषक्तव्यनिरूपणम् દરર " म्विकपुरुषाः । क्षिममेव शीघ्रातिशीघ्रमेव चातुर्घटं चतुर्घण्टा युक्तम् अश्वरथम् अश्ववाह्यरथम् युक्तमेव मवरबलीवर्दादिना संयोजितमेव उपस्थापयत, उपस्थाप्य मम ताम् आज्ञप्तिम् - आज्ञाम् प्रत्यर्पयत - परावर्तयत । ' तए णं ते कोडंविय रिसा जमालिगा खत्तियकुमारेणं एवं बुत्ता समाणा जाब पच्चविर्णति' ततः खलु ते कौटुम्बिकपुरुषाः जमालिना क्षत्रियकुमारेण एवमुक्तरीत्या उक्ता आइताः सन्तो यावत् क्षिप्रमेव चातुर्घष्टम् अश्वरथं युक्तमेव उपस्थाप्य जमालेराज्ञप्ति प्रत्यपयन्ति, 'तए णं जमाली खत्तियकुमारे जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता हाए कयबलिकम्मे जहा उनवाइए परिसा वण्णओ तहां भाणि - ' ततः खलु जमालिः क्षत्रियकुमारो यत्रैव सज्जनगृहमासीत् व उपाग च्छवि, उपागत्य स्नातः कृतवलिकम वायसादिभ्यो दत्तान्नभागः यथा कोणिकस्य इसकी खबर दो. ' तरणं ते कोडुंबियपुरिमा जमालिणा खत्तियकुमा रेण एवं वृत्ता समाणा जाव पच्चपिणंति ' इस प्रकार क्षत्रियकुमार, जमालिने जब उन कौटुम्बिक पुरुषोंसे कहा तो उन्होंने बहुत ही शीघ्र - तासे चार घंटोंवाले रथको घोडे जीतकर तैयार कर दिया. और तैयार होतेही उसकी खबर जमालिके पास भेज दी । ' तरणं जमाली खत्तिय कुमारे जेणेव मज्जणघरे तेणेव उवागच्छ खबर मिलते ही वह क्षत्रियकुमार जमालि जहां स्नान घर था वहां गया- ' उवागच्छित्ता पहाए बलिकम्मे जहा उववाइए परिसा वण्णओ तहा भाणियव्यं वहां जाकर उसने स्नान किया, बलिकर्म किया - वायसादिकोंके लिये अन्न वितरित किया, औपपातिक सूत्रमें जैसा वर्णन पूर्वाधमें ४८ वें अह अक्षर यहीं था. " तरणं ते कोडु वियपुरिसा जमलिणा खत्तियकुमारेण एवं वृत्ता समाणा जाब पच्चष्पिणंति " क्षत्रियकुमार भासीनी या आज्ञा સાંભળીને તે કૌટુ'બિક પુરુષો ઘણા હર્ષી અને સતેષ પામ્યા. તેમણે ઘણી જ ઝડપથી ચાર ઘટડીવાળા રથને ઘે}ડા જેડીને તૈયાર કર્યાં, અને તે રથને મહેલની બહારની ઉપસ્થાનશાળામાં ઊભા રાખીને જમાલીને ખખર મેકલી } “ यापनी आज्ञानुसार अश्वरथ तैयार हरीने उपस्थित क्यों छे. " तरणं जमाली खत्तियकुमारे जेणेव मज्जणघरे तेणेव उवागच्छइ " २थ तैयार थवाना સમાચાર મળતાં જ ક્ષત્રિયકુમાર જમાલી જ્યાં સ્નાનગૃહ હતું ત્યાં ગયેા. " उत्रागच्छिती पहाए कथबलिकम्मे जहा उवत्राइए परिसा वण्णओ तहा भाणियव्वं " ત્યાં જઈને તેણે સ્નાન કર્યું, ત્યારબાદ ખલિકમ ક્યુ-એટલે કે કાગડા માહિને માટે મન્નનું વિતરણ કર્યું", બાકીનું સમસ્ત વર્ષોંન ઔષપાતિક સૂત્રના "
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy