SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटी००९४०३३०४ जमालिवक्तव्य निरूपणम् एवमाख्याति, एवं भाषते तत्र जनव्यूहः- जनसमुदायः बोल:- अव्यक्तवर्णेध्वनिः, कलकलः उपलभ्यमानवचन विभागविशेषः, ऊर्मिः संबाधः, उत्कलिका लघुतरः समुदायः सन्निपातः - अपरापरस्थानेभ्यो जनानामेकत्रमेलनम्, एक्मुतरीत्या प्रज्ञापयति सामान्यतः आख्याति, एवं प्ररूपयति व्यक्तपर्यायवचनतो भाषते - किं भाषते ? इत्याह- ' एवं खलु देवाणुविया | समणे भगवं महावीरे आइगरे जात्र सन्नू सव्वदरिसी माहणकुंडग्गामस्स नगरस्स वहिया बहुसालए 'चेse अहापडिवं जाव विहरड ' एवं खलु भो देवानुप्रियाः । श्रमणो भगवान् महावीर - आदिकरो धर्मस्यादिकः यावत् सर्वज्ञः सर्वदर्शी ब्राह्मणकुण्डग्रामस्य नगरस्य वहिः बहुशालके 'चैत्ये यथाप्रतिरूपं योग्यम् अवग्रहम् = आज्ञाम् अवगृह्य गृहीत्वा संयमेन तपसा आत्मानं भावयन् विहरति= तिष्ठति, ' तं महष्फलं खलु नाम प्रज्ञापना है, और विशेष रूपसे कथन करना इसका नाम प्ररूपणा है । शृङ्गाटक आदि मार्गों पर मिलकर मनुष्योंने आपस में क्या बातचीत की - इसके लिये ' एवं खलु देवाणुपिया ! समणे भगवं महावीरे आइगरे जाव सव्वन्न् सव्वदरिसी माहणकुंडग्गामस्स नयरस्स पहिया बहुसालए चेइए अहापडिरूवं जाव विहरइ' ऐसा सूत्र कहा गया है - इसमें यह कहा है कि शृङ्गाटक आदि मार्गों पर खडे होकर अपार जनसमूहने आपसमें इस प्रकार बातचीत की कि हे देवानुप्रियो ! सुनो तो सही - श्रमण भगवान् महावीर जो कि सर्वज्ञ सर्वदर्शी हैं, और धर्मतीर्थंके आदिकर्ता हैं, ब्राह्मणकुण्डग्राम नगरके 'बाहिर बहुशालक उद्यान में यथाप्रतिरूप अवग्रह आज्ञाको लेकर ठहरे हुए हैं। वहां वे आत्माको तप और संयम से भावित कर रहे हैं । 'तं ४०९ કરવું અને પ્રરૂપણા એટલે વિશેષ રૂપે શ્રૃંગાટક આદિ માર્ગો પર એકઠાં થઈને सोने शी वात उरता ता - " एवं ग्वलु देवाणुपिया ! समणे भगव महावीरे आइगरे जाव सव्त्रन्नू सव्वदरिसी माहणकु उगामस्स नयरस्स बहिया बहुसालए चेइए अहापडिरुवं जाब विहग्छ " श्रृंगार आदि भाग उपर जला रहीने बेमि આ પ્રમાણે વાતચીત કરતા હતાં— “ હે દેવાનુપ્રિયે ! જરા સાંભળે શ્રમણ ભગવાન મહાવીર કે જે સજ્ઞ, સČદર્શી અને ધર્મતીર્થના આદિકર્તા છે, તે બ્રાહ્મણકુ’ડગ્રામ નગરની બહાર આવેલા બહુશાલક ઉદ્યાનમાં યથાપ્રતિરૂપ ( સાધુને ચેગ્ય ) અવગ્રહ ( આજ્ઞા-માગવાનની આજ્ઞા ) લઇને વિરાજમાન થયા છે ત્યાં તે આત્માને તપ અને સંયમથી ભાવિત કરી રહ્યાં છે, भ-५२
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy