SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ . . . ..... . . भगवतीसूत्र सयमेव पव्यावेइ ' ततःखलु सा आर्यचन्दना आर्या देवानन्दां ब्राह्मणी स्वय मेव प्रत्राजयति प्रनितां करोति, 'सयमेव मुंडावेइ, सयमेव सेहावेइ ' स्वयमेव मुण्डयति तस्याः केशलुञ्चनं करोति, स्वयमेव शिक्षयति, ‘एवं जहेव उसमदत्तो तहेव अज्जचंदणाए अजाए इमं एयारूवं धम्मियं उवदेसं सम्म सं. पडिवज्जइ ' एवं पूर्वोक्तरीत्या यथैव ऋषभदत्तो धर्मोपदेशं संपतिपन्नस्तथैव देवानन्दा आर्यांऽपि आर्यचन्दनाया आर्यायाः इमम् एतदुक्तस्वरूपं धामिकम् उपदेशं सम्यक संपतिपद्यते-अङ्गीकरोति, 'तमाणाए तहगच्छइ, जाव संजमेणं संजमइ ' तदाज्ञया आर्यचन्दनाशया तथागच्छति तदनुसारं प्रयाति, यावत् तपसा संयमेन संयच्छति संयमं करोति, अत्र देवानन्दाया भगवता प्रव्राजनकरणेअज्जा, देवाणंदं साहणिं सयमेव पवावेइ' इसके बाद उस आर्यचन्दना आर्याने देवानन्दा ब्राह्मणीको स्वयं दीक्षा दी. : सयमेव मुंडावेइ, सबमेव सेहावेइ' स्वयं ही उले मुण्डित किया-उसके केशोंका लुंचन किया और स्वयंही उसे शिक्षित किया, ' एवं जहेव उस भदत्तो तहेव अज्ज चंदगाए अज्जाए इमं एयाख्वं धम्मियं उबदेसं सम्मं संपडिवज्जइ' जिस प्रकार पूर्वोक्त रूप से ऋषभदत्तने धर्मोपदेश स्वीकार किया, उसी प्रकार देवानन्दा आर्याने भी आयेंचन्दना आर्याके इस उक्त स्वरूपवाले धार्मिक उपदेशको अच्छी तरहसे अङ्गीकार किया 'तमाणाए तह गच्छति जाब संजमेण संजमह ' आर्यचन्दना आर्याकी आज्ञानुसार वह चलती, थावत्-तप और संयमसे संयमकी यतना करती ! यहां भगवान के द्वारा दीक्षा दिये जाने पर તેમણે જાતે જ તેને આર્યચંદના સાદેવીની શિષ્યા તરીકે જાહેર કરી દીધાં “तए णं सा अज्जच दाणा अज्जा, देवाणंद माहणि सयमेव पवावेइ" त्यार બાદ તે આર્યચ દના સાધ્વીજીએ તે દેવાનંદા બ્રાહ્મણીને જાતે જ દીક્ષા આપી, " सयमेव मुंडावेइ, सयमेव सेहावेइ " ते ४ तमना शर्नु बुथन ज्यु, અને જાતે જ તેમને અધ્યયન કરાવ્યું. “ एवं जहेव उसमदत्तो तहेव अज्जच दणाए अज्जाए इम एयारूत्र धम्मियं उबदेसं सम्म संपडिवज्जइ” मारे ( मास प्रमाणे) અષભદત્તે ધર્મોપદેશ પ્રમાણે આચરણ કરી બતાવ્યું, એ જ પ્રમાણે દેવાનંદા સાવીએ પણ આર્યચંદના સાધ્વીજીના ઉપર્યુક્ત સ્વરૂપવાળા ધર્મોપદેશ પ્રમાણે गायन ४री नायु “ तमाणाए तह गच्छति जाव संजमेणं सजमइ" આર્યચન્દના આર્યાની આજ્ઞા પ્રમાણે તે ચાલતી અને તપ અને સંયમ દ્વારા સંયમની આરાધના કરતી હતી. ભગવાને દેવાદાને દીક્ષા આપ્યા પછી
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy