SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ मैन्द्रिका टीका ०२५०३३०३ देवानन्दानिर्वाणवर्णनम् ३९५ " क्षिणप्रदक्षिणं कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवं वक्ष्यमाणप्रकारेण अवादीत् - ' एवमेयं भंते ! तहमेयं भंते । एवं जहा उसभदत्तो तहेव जा धम्मं इक्ख' हे भदन्त ! एवमेतत् भवदुक्त सत्यमेव हे भदन्त ! तथैतत् भवदुक्तं सत्यमेव, एवं पूर्वोक्तरीत्या यथा अपभदत्तः यथा ऋषभदत्ताय भगवान् धर्ममाख्याति तथैव यावत् देवानन्दायें अपि भगवान् धर्ममाख्याति ' तरणं समणे भगवं महावीरे देवानंदं माहणि- सयमेव पञ्चावेइ' ततःखलु श्रमणो भगवान् महावीरो देवानन्दां ब्राह्मणीं स्वयमेव प्रवाजयति देवानन्दायै प्रव्रज्यां ददाति पन्नावेत्ता सयमेव अज्जचदणा अज्जाए सीसिणित्ताए दलयइ' प्रवज्य स्वयमेन आर्यचन्दनायै आर्या शिष्यात्वेन ददाति अर्पयति ' तर णं सा अज्जचंदना अज्जा देवानंदं माहणि दित चित्त होकर उसने तीन बार महावीर प्रभुको प्रदक्षिणा पूर्वक वन्दना की - नमस्कार किया. वंदना नमस्कार करके उसने प्रभुसे फिर ऐसा कहा ' एवमेयं भंते ! तहमेयं भंते । एवं जहा उसभदत्तो तहेब जाव धम्मं आइक्खइ ' हे भदन्त ! आपके द्वारा कहा गया यह सब सत्य ही है ' हे भदन्त आपके द्वारा कहा गया यह सब सत्य ही है । तब ऋषभदत्तको जैसा भगवाननने धर्मका उपदेश दिया था वैसाही धर्मका उपदेश उन्होंने उसको भी दिया. 'तणं समणे भगवं महावीरे देवाणंद माहणिं सयमेव पञ्चावेह' बाद में उन श्रमण भगवान् महावीरने - -उस देवानन्दा ब्राह्मणीको स्वयंही दीक्षित कर दिया. 'पन्चावेत्ता सयमेव अज्जचंदणाए अज्जाए सीसिणित्ताए दलयह और दीक्षा देकर स्वयंही उन्होंने उस देवानन्दाको आर्यचन्दनाको उसकी शिष्या रूपसे घोषित कर दे दिया. 'तएणं सा अज्जचंदणा અને સતાષ થયા. તેણે ત્રણ વાર આદક્ષિણા પ્રદક્ષિણાપૂર્વક મહાવીર પ્રભુને વંદણા કરી અને નમસ્કાર કર્યો. વણા-નમસ્કાર કરીને તેણે મહાવીર પ્રભુને આ પ્રમાણે કહ્યું — , " एवमेयं भंते ! तहमेय भंते ! एव जहा उस भदत्तो तहेव जाव धम्मं आइक्खइ ” હે ભદન્ત! આપે જે કહ્યુ તે સત્ય જ છે. હે ભદન્ત ! આપે જે પ્રરૂપણા કરી તે સČથા સત્ય જ છે ત્યારબાદ મહાવીર પ્રભુએ ઋષભદત્તને જેવા ધર્મોપદેશ આપ્યા હતા, તેવે ધર્મોપદેશ દેવાનદને પણ આપ્યા. "तएण समणे भगव महावीरे देवाणंद माइणि सयमेव पवावेइ " त्यारमाह શ્રમણ ભગવાન મહાવીરે જાતે જ દેવાતદા બ્રાહ્મણીને દીક્ષા અગીકાર કરાવી. " पत्राचा सयमेव अज्ज चंदणार सीसिणित्ताए दलयह ’” દીક્ષા આપીને
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy