SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ भगवतीसरे विशिष्ट धार्षिक यानप्रवरं श्रेष्ठस्थम् आरूढा । 'तएणं से उसमदत्ते माहणे देवा गंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरूढे समाणे ' ततः खलु स ऋपमदत्तो ब्राह्मणो देवानन्दया ब्राह्मण्या सार्धम् धार्मिक पूर्वाक्त यानप्रवर दुरूपः सन् ‘णियगपरियालसंपरिचुडे' निजकपरिवारसंपरिसृतः 'माहामकुंडग्गाम नगर मज्झ मझेण निग्गच्छइ' ब्राह्मणकुण्डग्रामनगरस्य मध्यमध्येन निर्ग च्छति 'निग्गच्छित्ता जेणेब बहुसालए चेइए, तेणेव उवागच्छ!' ब्राह्मणकुण्डग्रामनगरात् निर्गत्य यत्रैव यस्मिन्नेव प्रदेश बहुगाल चैत्यम् उद्यानमासीत् , तत्रैव तस्मिन्नेव प्रदेशे उपागच्छति, ' उवागन्छिना छत्तादीए तित्वकरातिसए पासइ ' उपागत्य छत्रादिकं तीर्थ फरातिशयं पश्यति, ' पासित्ता धम्मियं जाणपवर ठवेइ ' छत्रादिक तीर्थकरातिशयं दृष्ट्वा धार्मिक यानप्रवर स्थापयति, 'ठवित्ता' स्थापयित्वा धम्मियाओ जाणप्पवरात्रो पचोरुहइ । धार्मिइस प्रकार 'तएणं से उलभदत्ते माहणे देवानंदाए माहणीए सद्धि धम्मिर्य जाणप्पवरं दुरुढे समाणे' वह ऋषभदत्त नाह्मण देवानन्दा ब्राह्मणीके साथ उस धार्मिक श्रेष्ठ रथ पर चढा हुआ और 'णियगपरियालसंपरिबुडे' अपने परिवार से घिरा हुआ ' माहणकुंडग्गामं नगरं मज्झं मज्झेण निग्गच्छह 'ब्रामणकुंडग्राम नगरके बीचोबीचसे होकर निकला 'निग्गच्छित्ता जेणेवघहसालए चेहए, तेणेव उवागच्छर' निकलकर वह जहां बहुशालक उद्यान था उस तरफ चला 'उवाग. च्छित्ता' चलते २ उसने 'छत्तादिए तित्थकरातिसए पासह 'तीर्थकरके अतिशय स्वरूप छत्रादिकोंको देखा. 'पामित्ता धम्मिथं जाणप्पवरं ठवेइ ' देखतेही उसने अपने धार्मिक श्रेष्ठ रथको खड़ा कर दिया 'ठा. भावीन ते उत्तम धार्मि: २५मा मसी , 'तरण से उसभदत्ते माहणे देवा. नदाए माहणीए सद्धिं धम्भियं जाणपवर दुरूठे समाणे " मा शत पातानी मार्या स्वाना साथे पामि उत्तम २थमा मेसीने "णियापरियालसंपरिबुडे" याताना परिवा२यी वीजाये त *पमहत्त ब्राझ" माहणकुंडगगाम नगरं मम मज्झेणं निग्गन्छइ " प्रादायाम नानी १२ये धन नीय.. " निगच्छित्ता जेणेव बहुम्रालए चेइए, तेणेव उवागच्छई " भने यingAIRS येत्य-उद्यान तु ते त२६ तमना २५ जाये. "उवागच्छिता" मा शव स्थ भास तi " छत्तादिए तित्थकरातिसए पासइ" तो तीथ ४३॥ना अतिशय २१३५ छानिने नयां. “ पासित्ता धम्मियं जाणावर ठवे" ते छत्रा. ६ मतion ते २थने थामाव्या. ' ठावित्ता धम्मियाओ जाणप्पवरामो
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy