SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटी०।०९३०३३सू०१ ऋषभदत्तनिर्वाणवर्णनम् इङ्गितेन नयनादिचेष्टया चिन्तितं च परेण पार्थित च अभिलपितं विजानन्ति यास्ताभिः ' कुसलाहिं विणीयाहिं य ' कुशलाभिः, विनीताभिश्च युक्ता ' चेडिया. चक्कवालबरिसधरथेरकंचुइज्जमहत्तरगवंदपरिखित्ता' चेटिकाचकणलेन स्वस्वदेशोत्पन्नेन दायीसमुदायेन, वर्पधराणां वर्धितककरणेन पुंस्त्वरहितानां नपुसकी कृतानाम् अन्तःपुरमहल्लकानां, स्थविरकञ्चुकिनाम् अन्तःपुरपयोजननिवेदकानां प्रतीहाराणां वा, महत्तरकाणां च अन्तपुरकार्यचिन्तकानां वृन्देन समूहेन परिक्षिप्ता परिवेष्टिता सती 'अंतेउराभो निग्गन्छ र' अन्तःपुरात् निर्गच्छति, 'निग्गच्छि गा, जेवण वाहिरिगा उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे, तेणेव उवागच्छइ ' निगलं यत्रैव यस्मिन्नेव प्रदेशे वाह्या वहिर्देशस्थिता उपस्थानशाला सभास्थानं यत्रैव यस्मिन्नेव स्थाने धार्मिकं यानप्रवरमानीत , तत्रैव तस्मिन्नेव स्थाने उपागन्छति ' उवागच्छित्ता जाव धम्मियं जाणप्पवर दुरूदा' उपागत्य यावत् लघुकरणादिविशेषणविशिष्टप्रवरगोयुगयुक्त नानामणिरत्नादिविशेषणरोंके चिन्तित अभिप्रायकोजोननेमें पहुन कुशल थी साथमें बड़ी विनीत भी थी । ऐसी पेटिकाओंके समूहले तथा अन्तःपुरमें रहनेवाले नपुंसकी कृत अन्तःपुरजनोंके स्थविरकंचुभीजनोंके, अर्थात् अन्तःपुरके प्रयोजनको निवेदन करनेवाले प्रतीहारोंके, तथा अन्तःपुर संबंधी कार्यका चिन्तवन करनेवाले महत्तरक (महान्) जनोंके ममूहसे परिबेष्टित होकर वह देवानन्दा ब्राह्मणी अंतेउराओ निगरच्छह' अन्तःपुरसे बाहिर निकली, निकलकर वह 'जेणेव बाहिरिया उबट्ठाणसाला,जेणेव धम्मिए जाणप्पवरे, तेणेव उवागच्छइ ' जहां उपस्थानशाला-(सभास्थान) थी और जहां वह धार्मिक रथ रखा था-वहां पर आई। 'उवागच्छित्ता जाव धम्मियं जाणप्पवरं दुरुढा' वहां आकर वह उस धार्मिक श्रेष्ठ रथ पर चढ़ गई ભાવ જાણવાની કળામાં ઘણી જ નિપુણ હતી, એટલું જ નહીં પણ સ્વભાવે પણું ઘણું વિનીત હતી એવી દાસીઓના સમૂહથી તથા અન્હાપુરમાં રહેનારા નપુસક વૃદ્ધ કંચુકીઓના (નોકરોના) સમૂહથી, અંત પુરના પ્રોજનનું નિવેદન કસ્બારા પ્રતિહારોના સમૂહથી તથા અંત પુર સંબંધી કાર્યની વ્યવસ્થા કરનારા મહત્તરક (મહાન) જનેના સમૂહથી વીંટળાયેલી તે દેવાનંદ બ્રાહ્મણી "अंलेउगओ निग्गन्छइ " मत पुरमाथी मा२ नीजी म.२ नजान " जेणेव बाहिरिया उवद्वाणसाला, जेणेव धम्मिा जाणपवरे, तेणेव उवागच्छह " જયાં ઉપસ્થાન શાળા (સવાસ્થાન) હતી, અને જ્યાં ઉત્તમ ધાર્મિક રથ सध्यो हता, त्या भावी " उबागच्छित्ता जाव धम्मियं जाणप्पवर दुसदा" त्या भ-५८
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy