SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७४ भगवती सूत्रे नूपुराभ्यां मणिमेखलया हारेण विरचितैः रतिदेव उचितैः युक्तैः योग्यैरित्यर्थः कटकेव अङ्गुलीयकैश्व एकावल्या विचित्रमणिमयकण्ठसूत्रेण च उरःस्थेन ग्रैवेयकेण च प्रसिद्धेन उरस्थग्रैवेयकेण वा श्रोणिसूत्रकेण च कटीसूत्रेण नानामणिरत्नानां भूषणैश्च विराजितमङ्ग शरीर यस्या सा तथा, ' ची सुयवत्थपवर परि दिया' चीनांशुकवस्त्रप्रवरपरिहिता चीनांशुक नाम वस्त्राणां मध्ये मवरं वस्त्रं परिहितं घृतं यया सा तथा दुगुल्लसुकुमालउत्तरिज्जा' दुकूलसुकुमारोत्तरीया दुकूलः - तरुगुल्म विशेषवनस्पतिस्तद्वल्काज्जातं दुकूल पट्टवस्त्रविशेषः तत्सुकुमारमुत्तरीयम् उपरिकायाच्छादनं यस्याः सा तथा 'सन्चोउयसुरभिकुसुमवरियसिरया ' सर्वर्त्तकर भिकुसुमैकृता वेष्टिताः शिरोजाः केशकलापा यस्याः प्रत्थ गेवेज्ज सोणिसुत्तगनाणामणिरयणभूसणविराइयंगी, बाद में उसने दोनों चरणों में सुन्दर नूपुर पहिरे, कटिमें मणिरचित मेखला पहिनी, गले में सुन्दर हार पहिरा, अच्छे लगनेवाले दो कडे हाथों में पहिरे, अगुलियों में अंगूठियां पहिनी, कंत्र में विचित्र मणिमय एकावली हार पहिरा | इस तरह चरण प्राप्त नूपुरोंसे मणि मेखलासे, हारसे, सुहावने कोंसे, अंगूठियोंसे, एकावलीहारसे, उरस्थ ग्रैवेयकसे, कटिसूत्रसे, एवं नानामणियोंके तथा रत्नोंके आभूषणोंसे उसने अपने शरीरको विभूषित किया, 'चीर्णसुयवस्थपवरपरिहिया' वस्त्रोंमें सबसे श्रेष्ठ चीनांशुक वस्त्र स्नान के बाद उसने पहिरा 'दुगुल्लकुमाल उत्तरिज्जा' दुकूल - वृक्षकी त्वचा विशेष के बने हुए पट्ट वस्त्रकेउत्तरीय वस्त्रको -ओढनीको-ओढा. ' सव्वोउय सुकुमार ( 33 उ रत्थगे वेज्ज सोणिसुत्नगनाणामणिरयणभूषणविराइयंगी "" ત્ય રખાદ તેણે અને પગમાં સુદર નૂપુર પહેર્યા, કેડે મણિનિર્મિત મેખલા પહેરી, ગળામાં સુંદર હાર પહેર્યાં, અને હાથમાં બે સુંદર કડાં પહેર્યાં, આંગળીઓમાં વીંટીએ પહેરી, કઠમાં વિચિત્ર મણિમય એકાવલી ( એક સરા ) હાર પહેર્યા. આ रीते नूपुरोधी, भशिभेणयाथी, द्वाश्थी, सुंदर डांथी, वीटीयोथी, मेावली હારથી, ઉરસ્થ ત્રૈવેયકથી, કટિસૂત્રથી અને વિવિધ મણિએ તથા રત્નેનાં આભૂષણેાથી તેણે પેાતાના શરીરને વિભૂષિત કર્યું, 66 'सुयवत्थपर परिहिया સ્નાન કરીને 'તેણે શ્રેષ્ઠ' ચીનાંશુક વસ્ત્ર પરિધાન કર્યાં, सुकुमाळ उत्तरिन्जा " ફૂલ-શુમવૃક્ષના વલ્કલમાંથી મનાવવામાં આવેલ પટ્ટવસ્ત્રનું સુકુમાર ઉત્તરીય વસ્ર ( मोढी) मोठयु. " सव्वोउय सुरभिकुसुमवरियसिरया " સઘળી ઋતુઓના સુગન્ધિદાર સુંઘર પુષ્પા વડે "" दुगुल
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy