SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी०.९.३३०१ ऋषभदन्त निर्वाणवर्णनम् ક્ર્ स्थिता उपस्थानशाला सभास्थानम् आसीत्, यत्रैव यस्मिन्नेव प्रदेशे धार्मिकं यानपवरमासीत्, तत्र तस्मिन्नेव प्रदेशे उपागच्छति, ' उदागच्छित्ता धम्मियं जाणप्पवर' दुरूढे ' उपागत्य धार्मिकं पूर्वोक्तं यानप्रवरम् आरूढः । ' तए णं सा देवानंदा माहणी अंतो अंतेउरंसि व्हाया, कयवलिकम्मा कयकोउय मंगलमायच्छित्ता ' ततः खलु सा देवानन्दा ब्राह्मणी अन्तःपुरस्य अन्तः मध्ये स्नाता कृतस्नाना, कृतवलिकर्मा वायसादिभ्यो दत्तान्नभागा, कृतकौतुकमङ्गलप्रायश्चित्ता कृतानि कौतुकमङ्गलान्येन प्रायश्चित्तानि दुःस्मादिदोष निवारणार्थमवश्यं कर्तव्यत्वात् यया सा तथा तत्र कौतुकानि मत्रीतिलकादीनि मङ्गलानि दध्यक्षतादीनि 'किंच वरपादपतने उरमणिमेहलाद्दार चिरइय उचिय कडग खुड्डाग० एकावली कंठसुत्त उरत्थगेवेज्जसोणिमुत्तगनाणामणिरयण भूसणविराइयंगी ' किञ्चान्यद् वराभ्यां पादप्राप्तजाणवरे, तेणेव उवागच्छइ ' जहाँ पर बैठक बनी हुई थी और जहाँ पर वह धार्मिक श्रेष्ठ रथ था वह वहां पर आया 'उवागच्छित्ता धमियं जागपवरं दुरूढे ' वहाँ आकर फिर वह उस धार्मिक श्रेष्ठ रथमें बैठ गये 'तणं सा देवागंदा माहणी अंतो अंतेउरंसि पहायों, कवलिकम्मा, कपको उयमंगलपायच्छित्ता' इसके बाद उस देवानन्दा ब्राह्मणीने अन्तःपुर के भीतर स्नान किया, बलिकर्म किया- वायस (काक) आदिकों के लिये अन्नका विभाग किया- अवश्य करणीय होने से कौतुक मंगलरूप दुःस्वप्नादिदोषनिवारण के लिए प्रायश्चित्त कर्म किया मषी तिलक आदि कौतुक और दधि अक्षत आदि मंगल शब्द से गृहीत हुए है। 'किंच वरपादपतनेउरमणिमेहलाहारविरइय उचियकडगखुड्डा गएगावलीकंठसु સ્થાન શાળા હતી, અને જ્યાં તે શ્રેષ્ઠ ધાર્મિક રથ ઊભે હતા, ત્યાં આન્યા. " उत्रागच्छित्ता धम्मियं जाणनवर दुरूढे" त्यां भावीने ते ऋहत् श्राह्मायु તે શ્રેષ્ઠ રથમાં ખસી ગયે.. હવે દેવાન દાએ મહાવીર પ્રભુના દર્શનાર્થે જવા માટે કેવી તૈયારી કરી ते " तणं सा देवनिंदा " त्याहि सूत्रपाठ द्वारा अस्ट अरवामां मायुं छे. " तरणं सा देवानंदा माहणी अंतो अतेउरसि व्हाया, कयबलिकम्सा, कयको - उयमंगलपायच्छित्ता” त्यारणाह हेवान हा संत पुरसां ने स्नानभ्यु, सिम्म કર્યું" ( વાયસ–– કાગડાઆદિને માટે અન્નના વિભાગ કર્યાં ) દુઃસ્વઞાદિદોષ નિવારણુ માટે અવશ્ય કરવા ચેાગ્ય મ‘ગલરૂપ પ્રાયશ્ચિત્ત કમાઁ કર્યું, (કૌતુક પદથી મેશનું તિલક આદિ-ગ્રહણ થયેલ છેઅને મગળ પદથી દહી અક્ષત આદૃિ શબ્દો ગૃહીત થયા છે) ( किं च वरपादपत्तनेउरमणि मेहुलाहार विरइय उचियकहगखुडाग. एकोवली कठसुक्त•
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy