SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ए०३३सू० ऋषभदतनिर्घाणवर्णनम् यम् । एवमेव जीवोऽपि कथंचित् शाश्वतो वर्तते, कथंचित् अशाश्वतो वर्तते, जीवस्य चैतन्यस्वरूपस्याविनाशात् शाश्वतत्वं बोध्यम् , नैरयिकादितत्तद् भवनइणापेक्षया तु अशाश्वतत्वं वोध्यम्, तदनन्तरं- किल्विपिकदेवानां स्थितेर्वणनम् ," किल्लिषिकदेवानां निवासवर्णन च, कस्य कर्मण उदयेन किल्लिषिकदेवतया उत्प-.. घते ? इति प्रश्नोत्तरम् , किल्विर्षिक देवो मृत्वा कुत्रोत्पद्यते ? इत्यादिमश्नोत्तरं च । ___ ऋषभदत्तनिर्वाणवक्तव्यता। म्लम्-" तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नियरे. होत्था, वण्णओ बहुसालए चेइए, वण्णओ, तत्थ पणे 'माहण कुंडग्गामे नयरे उसमदत्ते णामं माहणे परिवसइ, अडे, दित्ते जाव अपरिभूए, रिउव्वेयजजुव्वेयसामवेयअथव्वणवेय० जहा खंदओ जाव अन्नेसु य बहुसु बंभन्नएसु नएसु सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्णपावे जाव अप्पाणं भावेमाणे विहरइ, तस्स णं उसभदत्तमाहणस्स देवाकथंचित् शाश्वत है, कथंचित् अशाश्वत है शाश्वत जीव इसलिये है कि इसके चैतन्य स्वरूपका कभी भी विनाश नहीं होता है। अशाश्वत जीव इसलिये हैं कि इसके नैरयिक आदिरूप जो पर्यायें हैं, वे विनश्वर हैं। इसके बाद किल्विषिक देवोंकी स्थितिका वर्णन, इनके निवास स्थानका वर्णन, किस कर्मके उदयसे जीव किल्विषिक देवरूपसे उत्पन्न होता है ? इस प्रश्नका उत्तर, किल्विषिक देव मरकर कहां उत्पन्न होते हैं इत्यादि प्रश्नोके उत्तर । છે અને અમુક અપેક્ષાએ અશાશ્વત છે જીવને એ રીતે શાશ્વત કહેવામાં આજે છે કે તેમાં ચેતન્ય સ્વરૂપને કદી પણ વિનાશ થતું નથી જીવને -અશાશ્વત કહેવાનું કારણ એ છે કે મારક આદિ રૂપ જે જે પર્યા છે તે विनश्वर (AAP) य छे. ત્યારબાદ કિવિષિક દેખું પ્રતિપાદન કરવામાં આવ્યું છે જેમની સ્થિતિનું વર્ણન, તેમના નિવાસ્થાનનું વર્ણન. પ્રશ્ન-“કયા કર્મના ઉદયથી જીવ કિવિષિક દેવરૂપે ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરનું કંથન, તથા કિવિષિક ૨ મરીને કયાં ઉત્પન્ન થાય છે, ઈત્યાદિ પ્રશ્નોના ઉત્તર
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy