SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ प्रपचन्द्रिकाठी००९४०३२०१८ नैरविका झुत्पादादिसान्तर निरन्तरतानि० ३४७ ! C गाङ्गेय ! तत् तेनार्थेन यावत् स्वयं पृथिवीकाथिकाः पृथिवीकायिकतया उपपद्यन्ते, नो अस्वयं पृथिवीकायिकाः पृथिवीकायिकतया उपपद्यन्ते इति भाव', एवं जाव मणुस्सा' एवं पूर्वोक्तरीत्यैव यावत् अष्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः, इत्येकेन्द्रियाः, एवं द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, पञ्चेन्द्रिय तिर्यग्योनिकाः मनुष्याश्च, स्वयमेव तत्तद्रूपतया उपपयन्ते, नो अस्वयं ततद्रतया उपपद्यन्ते ' वाणमंतरजोइसिया, वेमाणिया, जहा असुरकुमारा' एवमेत्रे वानव्यन्तरा ज्योतिपिका वैमानिकाश्च यथा असुरकुतारा उक्ता स्तथैव प्रतिपत्तव्याः, तदुपसंहरन्नाह - ' से तेणट्टेणं, गंगेया ! एवं बुच्चइ सयं जार वैमाणिया जाव उववज्जति नो असयं जाव उववज्र्ज्जति ' हे गाङ्गेय । तद् तेनाउज्जूं'ति' इस कारण हे गांगेय । मैंने ऐसा कहा है कि पृथिवीकायिक पृथिवीकायिक रूपसे स्वयं उत्पन्न होते हैं-ईश्वर प्रेरणादिरूप अस्वयं रूपसे वे उत्पन्न नहीं होते हैं । 'एवं जाव मणुस्सा' इसी तरह से यावत्- अप्रकायिक, तेजस्कायिक, वायुकायिक वनस्पतिकायिक ये एकेन्द्रिय, द्वीन्द्रिय, इन्द्रिय, चौइन्द्रिय एवं पंचेन्द्रिय तिर्यंच तथा मनुष्य ये सब भी उस २ रूपसे स्वयं उत्पन्न होते है, अस्वयं उस उस रूपसे उत्पन्न नहीं होते हैं 'वागमंतरजोइसिया वैमाणिया जहा असुरकुमारा ' तथा वानव्यन्तर, ज्योतिषिक और वैमानिक ये भी वानव्यन्तर रूपसे और वैमानिक रूपसे असुरकुमारोंकी तरह स्वयं उत्पन्न ' होते हैं - अस्वयं उस २ रूप से उत्पन्न नहीं होते हैं ऐसा जानना चाहिये । ' से तेण गंगेया ! एवं बुच्चइ, सयं जाव वैमाणिया जाव કહ્યું છે કે પૃથ્વીકાયકે' પૃથ્વીકાયક' રૂપે ત્રય ઉત્પન્ન થાય છે, ઈશ્વરની प्रेरणा मादि ३ये तेथे। त्यां स्वयं उत्पन्न थना नथी "एवं जाव मणुस्सा" એજ પ્રમાણે અાતિક, તેજસ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક એકેન્દ્રિય જીવા તથા દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય, પ`ચેન્દ્રિય તિય ચા અને મનુષ્યે વિષે પણુ સમજવુ'. તેઓ તે તે પર્યાયામાં સ્વય* ઉત્પન્ન થાય છે-અસ્વય ઉત્પન્ન થતા નથી, એમ સમજવુ, " वाणम तरजोइसिया वैमाणिया जहा असुरकुमारा " तथा वानव्यन्तरे। જ્યોતિષિકે। અને વૈમાનિકા પણ વાનન્યન્તર, ચૈાતિષિક અને વૈમાનિક રૂપે સ્વયં ઉત્પન્ન થાય છે તેએ તે તે રૂપે' અસ્વયં ઉત્પન્ન થતા નથી એમ સમજવું, તેનું કારણ પણુ અસુરકુમાર રૂપે અસુરકુમારની ઉત્પત્તિ થવાના કારણુ પ્રમાણે જ સમજવું.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy