SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाठी०श० उ०३२०१८नैरथिकाद्युत्पादादिसान्तर निरन्तरतानि० ३४३ यावत् असुरकुमारतया उपपद्यन्ते, नो अस्वयम् असुरकुमारा यावत् असुरकुमारतया उपाद्यन्ते । उक्युक्तेः गाङ्गेयः कारणं पृच्छति' से केणडेणं तं चेत्र जाव उज्जेति ? ' हे भदन्त तत् केनार्थेन तदेव पूर्वोक्तवदेव यावत् स्वयमेव ! असुरकुमारा असुरकुमारत्या उपपद्यन्ते, नो अस्वयम् असुरकुमारा असुरकुमारवया उपपद्यन्ते ? भगवानाह - ' गंगेया ! कम्मोदपणं कस्मोचसमेण कम्मविगईए, कम्म विमोहीए, कम्मत्रिसुद्धीए ' हे गाङ्गेय कर्मोदयेन असुरकुमारोचितकर्मणामुदयेन, सामान्यतः कर्मोपशमेन अशुभकर्मणामुपशमेन, कर्मविगत्या - अशुभानां कर्मणां विगत्या स्थित्यपेक्षया विगमेन, कर्मविशोध्या रसापेक्षया अशुभानां कर्मणां विशोध्या, कर्मविशुद्धया प्रदेशापेक्षया अशुमानां कर्मणां विशुल्या 'सुभाण कम्माणं उदपणं, सुभाणं कम्माणं दिवागेणं, सुभाणं कम्माणं फलविवागणं सयं असुरकु हैं, उन्हें असुरकुमार रूपसे उत्पन्न करनेवाला कोई ईश्वर नहीं है | अब गांगेय ! ' से केणटुणं भते ! तं चेत्र जाव उदयज्जति } प्रभुसे ऐसा पूछते हैं कि हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि असुरकुमार असुरकुमार रूपसे अपने आप उत्पन्न होते हैं उन्हें असु रकुमार रूपसे ईश्वर उत्पन्न नहीं करता है ? इसके उत्तर में प्रभु कहते हैं-' गंगेया ! कम्मोदपणं, कम्मोवल मेणं, कम्मविगईए, कम्मविसोहीए, कम्मविसुद्धीए ' हे गांगेय | अलुरकुमारोचित कर्मों के उदयसे, अशुभ कर्मो के सामान्यतः उपशम से, अशुभ कर्मों के स्थितिकी अपेक्षा लेकर विगमसे, रसकी अपेक्षा लेकर अशुभ कर्मों की विशुद्धिसे इस तरह शुभ कर्मों के उदय से, शुभ कर्मों के विपाकसे अर्थात् यथावद्व जाव उववज्जति, नो असयं असुरकुमारा जाव उववज्जति " असुरशुभाश પેાતાની જાતે જ અસુરકુમાર રૂપે ઉત્પન્ન થાય છે, ઇશ્વની પ્રેરણાથી તેઓ ત્યાં ઉત્પન્ન થતા નથી. गांगेयने। अश्न--" से केणद्वेगं भरते । तचैव जाव उववज्जंति " हे लदन्त ! આપ શા કારણે એવું કહેા છે કે અસુરકુમારા પેાતાની જાતે જ અસુરકુમાર રૂપે ઉત્પન્ન થાય છે ઇશ્વર તેમને અસુરકુમાર રૂપે ઉત્પન્ન કરતા નથી ? महावीर अलुना उत्तर- " गंगेया ! कम्मोदपण, कम्मोवसमेण, कम्मविगईए, कम्मविसोहीए, कम्मविसुद्धीए " हे गांगेय ! असुरद्रुभाशभां उत्पन्न थवा ચેાગ્ય કર્યાંના ઉદય થવાથી, અશુભ કર્મના સામાન્યતઃ ઉપશમથી, સ્થિતિની અપેક્ષાએ અશુભ કર્મોના વિગમથી, રસની અપેક્ષાએ અશુભ કર્મોની વિશેધિથી અને પ્રદેશની અપેક્ષાએ અશુભ કર્મોની વિશુદ્ધિથી, એજ પ્રમાણે શુભ કર્માંના ઉદયથી, શુભ કર્મોના વિપાકથી એટલે કે યથામાદ્ધ રસની અનુભૂ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy