SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ भापती उववज्जति ' स्वयमेव आत्मनैव नैरयिका नायिकेपु उपपद्यन्ते, नो अस्वयम् ईश्वरपारतव्यादेः नैरयिका नैरयिकेपु उपपद्यन्ते तस्यैवासिद्धत्वेन तत्फलदानसामर्थ्यस्य दूरापास्तत्वात् ! तदुपसंहरन्नाह-'से तेणटेणं गंगेया ! जाव उवत्रअंति' हे गांज्ञेय । तत् तेनार्थेन यावत् स्वयमेव नैरयिका नैरयि के पु उपपद्यन्ते, नो अस्वयं नैरयिका नैरयि केषु उपपद्यन्ते इति भावः । गाङ्गेयः पृच्छति-' सयं भंते ! असुरकुमारा पुच्छा' । हे भदन्त ! स्वयमेव आत्मनैव किम् असुरकुमारा असुरकुमारतया उपपद्यन्ते ? किंवा अस्वयमेव असुरकुमारा असुरकुमारतया उपप. द्यन्ते ? इति पृच्छा, भगरानाह-'गंगेया ! सयं असुरकुमारा जाब उववज्जति' नो असयं असुरकुमारा जाव उववज्जति, हे गाङ्गेय ! स्वयमेव असुरकुमारी उवबज्जति' ईश्वर प्रेरणादिसे नहीं । क्यों कि जब फल भोगानेवाले ईश्वर की ही सत्ता सिद्ध नहीं है तब उसमें फलदानका सामर्थ्य कैसे माना जा सकता है। 'से तेगटेणं गंगेया। जाव उववज्जति' अतः हे गांगेय ! मैंने ऐसा कहा है कि यावत् नैरयिक नारकों में अपने आप उत्पन्न होते हैं-उन्हें वहां उत्पन्न करनेवाला उनके अशुभ कर्मों का तीव्रतम उदयादिके सिवाय और कोई ईश्वर प्रेरणा आदि कारण नहीं है । अव गांगेय प्रभुले ऐसा पूछते हैं-'सयं संते ! असुरकुमारा पुच्छ।' हे भदन्त ! असुरकुमार क्या अपने आपही असुरकुमार रूपसे उत्पन्न होते हैं ? या अस्तुरकुमार रूपसे उन्हें कोई ईश्वर प्रेरणादि कारण उत्पन्न करता है ? इसके उत्तरमें प्रभुने उनसे ऐसा कहा-' गंगेया ! संयं अलु. रकुमारा जाय उपवति. नो असयं असुरकुमारा जाय उववज्जति' हे गांगेय ! अलुरकुमार अपने आप असुरकुमार रूपसे उत्पन्न होते પ્રેરણા આદિથી તેઓ ત્યાં ઉત્પન્ન થતા નથી, કારણ કે જે ફળ ભેગવનાર ઈશ્વરની જ સત્તા જે સિદ્ધ થતી ન હોય તે તે ઈશ્વરમાં ફલદાન કરવાનું શ્રામ કેવી રીતે માની શકાય ! ___ " से तेणठेणं गगेया उबवज्जति" 3 गांगेय! ते २२ में से કહ્યું છે કે નારકે નરકમાં સ્વયં ઉત્પન્ન થઈ જાય છે, તેમના અશુભ કર્મોના તીવ્રતમ ઉદય સિવાય તેમને ત્યાં ઉત્પન્ન કરાવનાર ઈશ્વરપ્રેરણા આદિ કોઈ અન્ય કારણો હોતા નથી गांगेय मारना प्रश्न-" सय भंते । असुरकुमारा पुच्छा" 3 ભદત ! અસુકુમારો શુ પિતાની જાતે જ અસુરકુમાર રૂપે ઉત્પન્ન થાય છે? કે ઈશ્વર પ્રેરણા આદિ કારણે તેઓ ત્યાં ઉત્પન્ન થ ય થાય છે ? मसापीर प्रभुना उत्तर--" गंगेया " शय ! " सयौं असुरकुमारा
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy