SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीकाश०९३०३२सू०१/नैरयिकाद्युत्पादादिसान्तरनिरन्तरतानि०३३५ इति । भगवानाह-'गंगेया! सयं एवं जाणामि, णो असय,असोच्चा एते एवं जाणामि, नो सोचा' हे गाङ्गय ! स्वयम् आत्मनैव न परतोऽनुमानादितः केवलज्ञानित्यात सर्वज्ञत्वात् एतदेवं पूर्वोक्तप्रकारकं वस्तु जानामि, नो अस्वयम् परतो जानामि, अश्रुत्वा-एतदेवं जानामि, नो श्रुत्वा न पुरुपान्तरवचनमाकये जानामि, यत्'सओ नेरइया उव रज्जति, नो असओ नेरइया उत्रवज्जति' इत्यादि। गाङ्गेयः पृच्छन्ति-' से केणटेणं भंते ! एवं बुच्च तं चेव जाव नो असओ वेमाणिया चयंति ? ' हे भदन्त ! तत् केनार्थेन एवमुच्यते-तदेव पूर्वोक्तरीत्यैव यावत् सन्तो नैरयिकादि वैमानिकान्ता उपपद्यन्ते, नो असन्त उपपद्यन्ते ? इत्यादि। भगवानाह-'गंगेया ! केवलीगं पुरथिनेणं मियपि जाणड, अमियं पि जाणइ दाहिणेणं, एवं जहा सद् दुद्देसए जाव निव्वुढे नाणे केवलिरस' हे गाङ्गेय ! स्वयं जानता हू परकी सहायतासे नहीं जानता हूं, और न पुरुषान्तरके वचनों को सुन करके इन पदार्थों को मैं पूक्ति स्वभावसे युक्त जानता हूं, किन्तु विना सुने अपने आपही इन नैरयिकादि पदार्थो को पूक्ति स्वभाववाले जानता हूं 'सओ नेरइया उववज ति, नो असओ नेरइया उववजति' इत्यादि। ___ अब गांगेय प्रभुले ऐसो पूछते हैं-'से केणटेणं भंते ! एवं वुच्चइ तं चेव जाव नो असओ वेमाणिया चयंति' हे भदन्त ! ऐसा आप किस कारणसे कहते हैं कि मैं इन नैरयिकोदि पदार्थों को पूर्वोक्त स्वभावसे युक्त स्वयं जानता हू परके वचनादिकोंको सुनकरके नहीं जानता हूं इत्यादि । इसके उत्तरमें प्रभु कहते हैं 'गंगेया' हे गांगेय ! 'केवली णं पुरथिमेणं मियं पि जाणइ, अमियं पि जाणह, दाहिणणं एवं सदुद्देसए जाच निबुडे नाणे केवलिस्स ' केवलज्ञानी पूर्व दिशामें વાત હું સ્વયં જાણી શકું છું તે જાણવા માટે મારે અન્યની સહાયતા લેવી પડતી નથી. એ વાત અન્ય પુરુષનાં વચને શ્રવણ કર્યા વિના મારી જાતે જ એ બધી વાત હું કેવળજ્ઞાનથી દેખી-સમજી શકું છું. गांगेयना प्रश्न-" से केणट्रेण भते । एवं वुच्चइ त चेव जाव नो असओ वेमाणिया चयति ? " है महन्त ! मा५ ॥ ४॥रणे मेवु ४। छ। કે આપ નારકાદિ પદાર્થના પૂર્વોક્ત સ્વભાવને સ્વયં જાણે છે, અન્યનાં વચને શ્રવણ કર્યા વિના આપ જાતે જ આ બધું જાણે છે? ઈત્યાદિ. महावीर असुन6त्तर-" गंगेया !" के गाय! " केवलीणं पुरस्थिमेण मियपि जाणइ, अमिय पि, जाणइ, दाहिणेण एवं जहा सदुद्देसए जाब निव्वुडे नाणे केवलिरस" सज्ञानी पूर्वमा भयहित परतुने पाय न छे
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy